________________
भगवतीसूत्र जंति, देवेहितो वि उववजति, एवं उबवाओ भाणियबो, जहा वक्रतीए वणस्तईकाइयाणं जाव ईलाणेत्ति ?। तेणं भंते ! जीवा एगसमएणं केवइया उबवज्जति ? गोया ! जहाणेणं एक्कोवा, दोवा, तिन्निवा, उक्कोसेणं संखेज्जा वा, असंखेज्जा वा उववज्जति २। तेणं भंते ! जीवा सलए, समए, अवहीरमाणा केवरकारेणं अवहीरंति ? गोयमा ! तेणं अनेजा, समए, समए, अवहीरमाणा अवहीरमाणा, असंखेजाहिं उस्लप्पिणि ओसप्पिणीहिं अवहीरंति, णो चेवणं अबहिया लिया ३ तेसिं णं भंते ! जीवाणं के महालिया लरीरोगाहणा पण्णता ? गोयमा ! जहपणेणं अंगुलस्ल असंलज्जासागं, उकोसेणं सातिरेगं जोयणसहस्तं ४ । तेणं भंते ! जीवा णाणावरणिज्जस्स कम्मरस किं बंधगा अबंधगा ? गोयमा! णो अबंधगा, वंघएवा, बंगावा १, एवं जाव अंतराहयस्त, नवरं आउयस्स पुच्छा ? गोयमा ! बंधए वा १, अबंधए वा २, बंधगा वा ३, अबंधगावा, ४, अहवा बंधएय, अबंधएय ५, अहवा बंधएय, अबंधगाय ६, अहवा बंधगाय, अबंधएय ७, अहवा बंधगाय अबंधगाय ८। एते अट्ट भंगा ५ । तेणं भंते ! जीवा जाणावरणिज्जस्ल कम्मरस किं वेदगा, अवेदगा ? गोयमा ! णो अवेदगा, वेदएवा वेदगावा, एवं जाव अंतराइयस्स। तेणं भंते! जीवा किं साया वेदगा, असाया । वेदगा ? गोयमा ! साया वेयएवा, आसाया वेयएवा अट्ट भंगा ६ । तेणं भंते।