________________
प्रमेयचन्द्रिका टीका श० १० उ० ६ ० १ देवावस्थानविशेषनिरूपणम् १९९
अथ षष्ठोद्देशः प्रारभ्यते
देवावस्थानविशेष वक्तव्यता मूलम्-'कहिं णं भंते ! सक्कस्त देविंदस्स, देवरण्णो सभा, सुहम्मा पण्णत्ता? 'गोयमा! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणणं इमीसे रयणप्पभाए एवं जहा-रायप्पसेणइज्जे जाव पंच वडेंसगा पण्णत्ता, तंजहा-असोगव.सए, जाव मज्झे सोहम्म वडेंसए, से णं सोहम्मवडेंसए महाविमाणे, अद्धतेरस य, जोयणसयसहस्साइं, आयामविक्खंभेणं। एवं जहा सूरियाभे, तहेव माणं तहेव उववाओ। सकस्स य अभिसेओ तहेव जह सूरियाभस्स,॥१॥अलंकारअञ्चणिया, तहेब जावआयरक्खत्ति। दो सागरोवमाइं ठिई, सक्केणं भंते! देविदे देवराया के महिड्एि जाव के महसोक्खे ? गोयमा! महिड्डिए जाव महासोक्खे, सेणं तत्थ बत्तीसाए विमाणावाससयसहस्साणंजाव विहरइ, एवं महासोक्खे सके देविंदे देवराया, सेवं भंते! सेवं भंते!त्तिासू०१॥
इइ दसमस्त छट्टो उद्देसो समत्तो छाया-कुत्र खलु भदन्त ! शक्रस्य देवेन्द्रस्य देवराजस्य सभा मुधर्मा प्रज्ञप्ता ? गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणे अस्याः रत्नप्रभायाः एवं यथा राजप्रश्नीये यावत् पञ्च अवतंसकानि प्रज्ञप्तानि, तपथा-अशोकावतंसकं, यावत् मध्ये सौधर्मावतंसकम् तत् खलु सौधर्मावतंसकं महाविमानम् अर्द्धत्रयादशानिच योजनशतसहस्राणि आयामविष्कम्भेणं. "एवं यथा मूर्याभं तथैव मानं, तथव उपपातः, शक्रस्य च अभिपेकः तथैव यथा सूर्याभस्य ॥१॥ अलङ्कारः, अर्चनिका. तथैव यावत् आत्मरक्षका इति, द्वे सागरोपमें स्थितिः। शक्रः खलु भदन्त ! देवेन्द्रो देवराजः किं महर्दिको यावत् किं महासौख्यः ? गौतम !