________________
प्रमेयद्रिका टीका श० १० उ० ४ चतुर्थीदेशकस्य विषयविवरणम् अथ चतुर्थोद्देशः प्रारभ्यते
दशमशतके चतुर्थीदेशकस्य संक्षिप्त विषय विवरणल वाणिज्यग्रामवक्तव्यता, दूतिपलाशनामक चैत्यवर्णनम्, श्याम हस्तिनामको नगारस्य प्रश्नः, चमरेन्द्रस्य त्रयस्त्रिंशक देववक्तव्यता, गायत्रिंशक देवानां सम्बन्धः, वलीन्द्रस्य प्रायत्रिंशक देववक्तव्यता, तद्धेतुवर्णनं व धरणेन्द्रस्य त्रयस्त्रिंशकदेव वक्तव्यता, ईशानेन्द्रस्य त्रायस्त्रिंशकदेववन्यता, सनत्कुमारस्य त्रयस्त्रिंशक देववक्तव्यता च ।
मूलम् - " तेणं कालेणं, तेणं समएणं वाणियग्गासे नाम नयरे होत्था, वण्णओ, दूतिपलालए बेइए, सामी समोसढे, जाव परिसा पडिगया, तेणं कालेणं, तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंडसइनामं अणगारे जाव
दसवें शतक के चौथे उद्देशका प्रारंभ
दशवे शतक के इल चतुर्थ उद्देशक का विषयविवरण संक्षेपसे इस प्रकार है - वाणिज्य ग्राम वक्तव्यता. दूतिपलाचा नामके चैत्य का वर्णन. श्यामहस्ति नामके अनगार के प्रश्न अमरेन्द्र के नाशिक देवों की वक्तव्यता त्रास्त्रिंशक देवों का सम्बन्ध बलीन्द्र के प्रायस्त्रिंशक देवों की वक्तव्यता. इनके होने में हेतु कथन. धरणेन्द्र के नास्त्रिंशक देवों की वक्तव्यता. शकेन्द्र के नात्रिंशक देवों की वक्तव्यता ईशानेन्द्र के त्रायत्रिंशक देवों की वक्तव्यता सनत्कुमार के नायस्त्रिंशक देवोंकी वक्तव्यता ।
દશમા શતકના ગાથા ઉદ્દેશાને પ્રારભ
દશમાં શતકના ચેાથા ઉદ્દેશામાં પ્રતિપાદિત વિષયનું સ ́ક્ષિમ વિવરણુવાણિજ્યગ્રામનુ વધુ ન—તિપલાશ નામના ચૈત્યનુ‘ વર્ણન-શ્યામહસ્તિ નામના અણુગારના પ્રશ્નો-ચમરેન્દ્રના ત્રાયઅિશક દેવાની (૩૩ સહાયક દેવેની ) વક્ત ચતા-ત્રાયસ્મિશક વેાના સ'બ ધ-ખલીન્દ્રના ત્રાયસ્પ્રિંશક દેવાની વક્તવ્યના– શક્રેન્દ્રના ત્રાયશ્રિ’શક દેવાની વતવ્યતા ઇશાનેન્દ્રના ત્રાયશ્રિંશક દેવેશની વક્ત ન્યતા—સનકુમારના ત્રાયશ્રિ’શક દેવાની વતવ્યતા,