________________
प्रमेयचन्द्रिका टीका श.७ उ.६ रु.२ कर्क शवेदनोयस्वरूपनिरूपणम् ५३१ नैरकिाणां कर्कशवेदनीयानि कर्माणि क्रियन्ते ? एवमेव एवं यावत्-वैमानिकानाम् , अस्ति खल्लु भदन्त ! जीवानाम् अकर्कशवेदनीयानि कर्माणि क्रियन्ते? हन्त, अस्ति, कथं खलु भदन्त ! जीवानाम् अकर्कशवेदनीयानि कर्माणि क्रियन्ते ? गौतम ! प्राणातिपातविरमणेन, यावत्-परिग्रहविरमणेन, क्रोधविवेकेन' यावत्-मिथ्यादर्शनशल्यविवेकेन, एवं खलु गौतम ! जीवानाम् अकर्कशवेदनीयानि कर्माणि क्रियन्ते । अस्ति खलु भदन्त ! नैरयिकाणाम् अकर्कशवेदनीयानि कर्माणि क्रियन्ते ? गौतम! नायमर्थः समर्थः, एवं यावत्जीवों तक में जानना चाहिये । ( अस्थि णं भंते ! जीवाणं अक्सवेयणिज्जा करमाकज ति) हे भदन्त ! क्या ऐसा है कि जीवों के अकर्कश-वेदनीय-सुखपूर्वक लोगने योग्य-कर्म बंधते हैं ? (हता हथि) हा गौतम ! ऐसा ही है । (कहं णे भंते ! जीवा अकसवेयणिज्जा कम्मा कज ति) हे भदत ! जीवोंके अकर्कश वेदनीय कर्म कैसे बंधते हैं ? (गोयमा ) हे गौतम ! (पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेण, कोहविवेगेणं जाव मिच्छाद लणसलविवेगेणं-एच खल गोथमा! जीवाणं अककसवेयणिज्जा कम्मा कज ति) प्राणातिपातविरमणसे यावत् परिग्रहविरमण से क्रोधके त्याग करने से यावत् मिथ्यादर्शन शल्य के त्याग करनेसे-इल प्रकार से हे गौतम ! जीवों के अकर्कश वेदनीय कर्म बंधते हैं । (अस्थि णं भंते ! नेरइयाणं अकक्कलवेयणिज्जा कम्मा कज्जति) हे सदन्त ! क्या ऐसा है कि नारकोंके अकर्कशवेदवैमानि हेवे। पय-तना ० विर्ष ५९ समj ( अत्थिणं भते! जीवाण अकक्कसवेयणिज्जा कम्मा कज्जंति ?) 3 Hard 1 शु०॥ ६॥२॥ २४॥ वहनीय ४भ सुभपूर्व मागqan enय४ ४ पाय छ भरा ? (हता, अत्थि) 1, गौतम ! मे थाय छे मर (कई णं म ते! जीवा अक्कसवेयणिज्जा कम्मा कजति ?)
महत1 & ६२॥ २१४४२ वहनीय पारीत पाय छ? (गोयमा) 3 गौतम ! (पाणाइवायवेरमणेणं जाव परिग्गडवेरमणेण, कोहविवेगेण जाव मिच्छादसणसल्लविवेगेणं-एवं खलु गोयमा! जीवाणं अकक्कसवेयणिज्जा कम्मा कजति) प्रातिपातथा सधन परिश्रल पर्य-तना पान त्याग श तथा ક્રોધથી લઈને મિથ્યાદર્શનશલ્ય પર્યન્તના પાપકર્મોને ત્યાગ કરીને, હે ગૌતમ! જીવ
२१ २४ हनीय भ म धाय छे. ( अत्थिणं भंते ! नेरइयाणं अकक्कसवेयणिज्जा कम्मा कजति) 3 महन्त ! शुं ना ६-२मश वहनीय गाय