________________
भगवती सूत्रे
२४
मंदरस्स पव्त्रयस्स पुरत्थिमेणं केवइयं गच्छेना, केवइयं पाउणिज्जा ? हे भदन्त ! स खलु मारणान्तिकसमुद्घातेन समग्रतः पृथिवीकायिकतया उत्पत्तुं योग्यो जीवः मन्दरस्य पर्वतस्य मौरस्त्ये पूर्वदिग्भागे कियद्दूरं गच्छेत्, कियद् दूरं का माप्नुयात् ? भगवानाह - 'गोयमा ! लोयं तं गच्छेज्जा लोयतं पोउणिज्जा' हे गौतम! लोकान्तं गच्छेत्-लोकान्त प्राप्नुयात्, गौतमः पृच्छति - 'सेणं भंते! तत्थगए चैत्र आहारेज्ज वा, परिणामेज्ज वा, सरीरं बंधेज्जा ?" हे भदन्त । स खलु पृथिवीकायिकतया उपपत्तुं योग्यो नीवः तत्र गत एव पृथिवी कायिकावासं प्राप्तः सन्नेव आहरेज्ज वा, परिणमयेज्जवा, शरीरं वा वध्नीयात् ? भगवानाह - 'गोयमा ! अत्थे गइए तत्थगए चेव आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा बंधेज्जा ' हे भदन्त ! ऐसा पृथिवीकायिकरूपसे उत्पन्न होने योग्य वह जीव 'मंदरस्स पव्त्रयस्स पुरस्थिमेणं केवइयं गच्छेज्जा, केवइय पाणिज्जा' मंदर पर्वतकी पूर्वदिशामें कितने दुरतकके प्रदेशको प्राप्त कर सकता है ? इसके उप्तर में प्रभु उनसे कहते है कि 'गोयमा ? हे गौतम 'लोयंतं गच्छेज्जा लोयंत पाणिज्जा' ऐसा वह जीव लोकान्त तक जा सकता है और लोकान्तको प्राप्त कर सकता है । इस पर गौतम प्रभुसे ऐसा पूछते हैं कि 'से णं भंते! तत्थगए चेव आहारेज्ज वा, परिणामेज्ज वा, सरीरं वंघेज्जा' पृथिवीकायिकरूपसे उत्पन्न होनेके योग्य ऐसा वह जीव पृथिवीकायिक के आवास में प्राप्त होते ही क्या आहार पुद्गलों को ग्रहण करने लगता है ? उन्हें खलरसरूपसे परिणमाने लगतार क्या ? तथा खलरसरूपसे परिणमित हुए उन पुद्गलोंसे अपने पृथिवीकायिकके शरीर की रचना करने लगता है क्या ? इसके उत्तर में प्रभु उनसे कहते हैं कि थवाने योग्य ते व ' मंदरस्स पच्चयस्स पुरत्थिमेणं केवइयं गच्छेज्जा, केवइयं पाउ णिज्जा ?' भर पर्वतनी पूर्व दिशाभां उसे दूर सुधी २४ शडे छे, भने डेटसा દૂર સુધીના પ્રદેશને પ્રાપ્ત કરી શકે છે ?
तेन वा भाता भडावीर अलु उहे छे- 'गोयमा !' हे गौतम! 'लोयं तं गच्छेज्जा, लोयंतं पाणिज्जा' भेवोते सोअन्त सुधीश छे भने લૌકાન્તને પ્રાપ્ત કરી શકે છે
व
अश्न - ' से णं भंते ! तत्थगए चेव आहारेज्ज वा, परिणामेज्ज वा, सरीर बंधेज्जा' ભદન્ત! પૃથ્વીકાય રૂપે ઉત્પન્ન થવાને ચેાગ્ય એવા તે જીવ પૃથ્વીકાયિકના આવાસમાં પહેાચતાની સાથે જ શુ આહાર પુદ્ગલોને ચણુ કરવા લાગે છે? શું તેમને ખલસ રૂપે રિમાવા માંડે છે! તથા શું પરિમિત થયેલાં તે પુદ્ગલો દ્વારા શું તે પેાતાના પૃથ્વીંકાયિક શરીરની રચના કરવા માંડે છે? :