________________
भगवतीसूत्रे समुग्घाएणं समोहए, जे भविए असंखेज्जेसु पुढविकाइयावाससयसहस्सेसु, अण्णयरंसि वा पुढविक्काइयावासंसि पुढवि काइयत्ताए उववजित्तए, सेणं भंते ! मंदरस्स पवयस्स पुरथि मेणं केवइयं गच्छेज्जा, केवइयं पाउणिज्जा ? गोयमा! लोयंत गच्छेज्जा, लोयंतं पाउणिज्जा ! सेणं भंते ! तत्थगए चेव आहारेज वा, परिणामेज वा, सरीरं वा बंधेजा ? गोयमा ! अत्थे गइए तत्थ गए चेव आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा बंधेज्जा, अत्थे गइए तओ पडिनियत्तइ, परिनियत्तित्ता इहं हवं आगच्छइ, दोच्चं पि मारणंतियसमुग्धाएणं समोहणइ, समाहणित्ता मंदरस्स पव्वयस्स पुरस्थिमेणं अंगुलस्स असंखेज्जइभागसंतं वा, संखेज्जइभागमंतं वा, वालग्गं वा, बालग्गपुहुत्तं वा, एवं लिक्खं, जूयं जव.मज्झं-अंगुलं जीव--जोयण कोडिं वा, जोयण कोडाकोडिं वा, संखेज्जेसु वा, असंखेज्जेसु वा जोयणसहस्सेसु लोगंते वा, एगपएसियं सेढिं मोत्तण असंखेजेसु पुढविकाइयावाससयसहस्सेसु अण्णयरंसि पुढविकाइयावासंसि पुढविकाइयत्ताए उववज्जित्ता; तओपच्छा आहारेज्ज वा, परिणामेज्ज वा, सरीरं वा बंधेज्जा, जहा--पुरस्थिमेणं मंदरस्स पवयस्स आलावओ भणिओ, एवं दाहिणेणं, पञ्चत्थिमेणं, उत्तरेणं, उड्ढे, अहे । जहा-पुढविकाइयो तहा-एगिदियाणं सवे सिं एकेकस्स छ आलावगा भाणियवा। जीवेणं भंते ! मारणंतियसमुग्धाएणं