________________
' भगवतीसूत्रे नागो पकरेइ । एवं थणिय सदेवि। अत्थि णं भंते ! बायरे पुढवीकाए, बायरे अगणिकाए !। णो इण हे समढें, नण्णत्थ विग्गहगइसमावन्नएणं । अत्थि णं भंते ! चंदिम० ! णो इण ट्रे समह ! अस्थिणं अंते! गामा इवा० ? णो इण? सम ! अस्थि णं अंते ! चंदाभा इवा ! गोयमा ! णो इणट्रेसमटे ! एवं लणंकुमार-माहिंदेसु, नवरं-देवो एगो पकरेइ । एवं बंभलोए वि, एवं बभलोगस्ल उरि- सबेहि देवो पकरेइ, पुच्छिय बो य । बायरे आउकाए, वायरे अगणिकाए, बायरे वणस्सइ काए, अण्णं तं चेव । गाहा-'तमुकाए कप्पपणए अगणि-पुढवी य अगणि पुढवीसु ।
आऊ तेऊ वणस्सई कप्पुवरिम कण्ह राईसु' ॥सू० १॥ छाया-कति खलु, भदन्त ! पृथिव्यः प्रज्ञप्ताः ? गौतम ! अष्ट पृथिव्यः प्रज्ञप्ताः, तद्यथा-रत्नप्रभा, यावत्-ईपत्पाग्भारा । अस्ति खलु भदन्त ! अस्यां रत्नप्रभायां पृथिव्याम् अधोगेहा इति वा, गेहापणा इति वा ? गौतम !
पृथिवीवक्तव्यता-. 'कहणं भंते' इत्यादि ।
सूत्रार्थ-(कइणं भंते ! पुढवीओ पण्णत्ताओ) हे भदन्त ! पृथिवियां कितनी कही गई हैं ? (गोधमा) हे गौतम ! (अट्ट पुढवीओ 'पण्णत्ताओ) पृथिवियां आठ कही गई हैं । (तंजहा) वे इस प्रकारसे हैं (रयणप्पभा, जाव इसी पन्भारा) रत्नप्रभा यावत् ईषत्प्रागभारा।
પૃથ્વી વકતવ્યતા. 'कणं भंते !' त्या
सूत्रार्थ-(कइणं भंते ! पुढवीओ पण्णत्ताओ ?) डे ! स्वामी ४४ी ४ छ ? (गोयमा !) हे गौतम । (अट्ट. पुढवीओ पण्णत्ताओ) पृथ्वी मा ४६. छ. (तंजहा) तभनi नाम मा प्रभारी छे-(रयप्पभा जाव इसीपन्भारा)