________________
ટ
भगवतीस्
अभव्येभ्यः सिद्धा अनन्तगुणाः प्रतिपादिताः, यावन्तच सिद्धास्तावन्त एव चरमाः यस्माद् यावन्तः सिद्धाः अतीताद्धायां तावन्त एव अनागताद्धायां सिद्धिं गमिष्यन्ति, अन् गौतमो भगवद्वाक्यं स्वीकुर्वन्नाह - ' सेवं भंते ! सेवं भंते । ति तदेवं भवदुक्तं सत्यमेव, हे भदन्त । भवदुक्तं सत्यमेवेत्यर्थः ॥ सू० ६ ॥
' इति श्री विश्वविख्यात जगवल्लभ- प्रसिद्धवाचक - पञ्चदश मापाकलितललितकला पालापक-मविशुद्ध गद्यपद्यनैकग्रन्थ निर्मापक- वादिमानमर्दकश्रीशाहू छत्रपतिकोल्हापुरराजप्रदत्त 'जैनशास्त्राचार्य ' पदभूषित - कोल्हापुर राजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्म दिवाकर - पूज्यश्री घासीलालवतिविरचितायां श्रीभगवती सूत्रस्य प्रमेयचन्द्रिकाख्यायां व्याख्यायां पष्ठशतकस्य तृतीयो शकः समाप्तः ॥ ६-३ ॥
इन दोनों में से चरम जीव अचरम जीवों की अपेक्षा अनंतगुणे हैं । क्योंकि अभव्यों की अपेक्षा सिद्ध जाव सिद्धान्त में अनंतगुणे कहे गये हैं । जितने सिद्ध हैं उतने ही चरम जीव हैं। क्यों कि जितने जीव भूतकाल में सिद्ध हो चुके हैं उतने ही जीव भविष्यत्काल में सिद्ध होंगे । अब अन्त में गौतम प्रभु के वचनों को स्वीकार करते हुए कहते हैं कि (सेवं भंते! सेवं भंते । प्ति) हे भदन्त ! आपका कहा हुआ सर्वथा सत्य ही है- हे भदन्त ! सर्वथा सत्य ही है ॥ सू० ६ ॥
श्री जैनाचार्य जैनधर्म दिवाकर श्री घासीलालजी महाराजकृत "भगवतीसूत्र" की. प्रमेयचन्द्रिका व्याख्याके छुट्टे शतकका तीसरा उद्देशक समाप्त ॥ ६-३॥
चरमा अनंतगुणा ) अयरम ( अभव्य ) अते यरम ( अन्तिम अव पुरीने सिद्ध यह પ્રાપ્ત કરનારા ) જીવેામાંથી ચરમ જીવા અચરમ જીવેા કરતાં અન’તગણુા છે, કારણ કે અભન્ય જીવા કરતાં સિદ્ધ જીવ સિદ્ધાંતમાં અનંતગણુા કહ્યા છે. જેટલાં સિદ્ધ છે એટલાં જ ચરમ જીવ છે, કારણ કે જેટલાં છત્રો ભૂતકાળમાં સિદ્ધપદ પામી ચૂકયા છે, એટલાં જ જીવો ભવિષ્યકાળમાં પણ સિદ્ધપદ્મ પામશે. સૂત્રના ઉપસ‘હાર કરતા ગૌતમ સ્વામી મહાવીર પ્રભુનાં વચનાને સ્વીકાર કરતા કહે छे- ( सेव भ'ते ! सेव भते ! ति ) हे महन्त । खाये या विषयतुं ने अतिપાદન કર્યું તે સથા સત્ય છે. હે ભદન્ત ! આપ જે કહેા છે. તે યથાય જ છે. સૂ.
7
ا.
જૈનાચાર્ય શ્રી ઘાસીલાલજી મહારાજ કૃત ભગવતી સૂત્રની પ્રમેયચद्विव्याथ्र्याना छठी शतान श्रीले उद्देश सभाप्त ॥६-३ ॥
14