________________
प्रमेयचन्द्रिका टी० श० ६ उ० ३ सू० ४ कस्थितिनिरूपणम् प्रज्ञप्ताः तं जहा-णाणावरणिज्जं, दरिसणावरणिज्जं, जाव-अंतराइयं तद्यथाज्ञानावरणीयम् , दर्शनावरणीयम् , यावत्-आन्तरायिकस् ! यावत् करणा-वेदनीयम् , मोहनीयम् , आयुष्कम् , नाम, गोत्रम् , इति संग्राह्यम् । तत्र ज्ञानावरणीयादिकर्मणो वन्धस्थित्यादिविषये पृच्छति-'णाणावरणिज्जस्स णं भंते ! कम्मस्स केवइयं कालं बंधट्टिई पण्णत्तो ? हे भदन्त ! ज्ञानावरणीयस्य खलु कर्मणः कियन्तं कालं कियत्कालपर्यन्तम् बन्धस्थितिः प्रज्ञप्ता ? भगवान् उत्तरयति'गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ गौतम | कर्मणो बन्धस्थितिः बन्धनकाला जघन्येन अन्तर्मुहूर्तपरिमिता, उत्कर्षेण त्रिंशत्सागरोपमकोटीकोटयः, अथ च तिनि य वाससहस्साई अवाहा, अबाहूणिया कम्महिई कम्मनिसेभो ' त्रीणि च वर्षसहस्राणि हैं ? (तं जहा) जो इस प्रकार से हैं-(णाणावरणिज्ज, दरिसणावरणिज्ज जाव अंतराध्यं ) ज्ञानावरणीय, दर्शनावरणीय यावत्-वेदनीय, मोहनीय, आयुष्क, नाम, गोत्र और अन्तराय । अब गौतमस्वामी इन ज्ञानावरणीय आदि कर्मों की बंधस्थिति आदि के विषय में पूछते हैं कि -(णाणावर णिजस्स णं भंते ! कम्सस्स केवयं कालं बंधष्ठिई पण्णत्ता) हे भदन्त ! ज्ञानावरणीय जो कर्म है-उसकी बंधस्थिति कितने काल की कही गई है ? इसका उत्तर देते हुए प्रभु उनसे कहते हैं-(गोयमा) हे गौतम ! (जहण्णेणं अंतोमुहत्त, उनोसणं तीसं सागरोरमकोडाकोडीओ) ज्ञानावरणीय कर्म की घंधस्थिति जघन्य से तो एक अन्तर्मुहूर्त को है और उत्कृष्ट से तीस ३० सागरोपम कोडाकोडी की है। (तिन्नि य वाससहस्साई अबाहा अचाहूणिया कम्महिई कम्पनिसेओ) इसका
" णाणावरणिज्ज, दरिसणावरणिज्ज, जाव अंतराइयं" ज्ञानापरणीय, शनावरणीय, वहनीय, भाडनीय, मायु, नाम, गोत्र अने अन्तराय.
હવે ગૌતમ સ્વામી તે કર્મોની બંધસ્થિતિ આદિ વિષે પ્રશ્ન પૂછે છે– (णाणाववरणिज्जरस ण भंते ! कम्मस्स केवइयं कालं वंदिई पण्णता ?) 3 હે ભદન્ત ! જ્ઞાનાવરણીય કમની બંધસ્થિતિ કેટલા કાળની કહી છે ?
उत्तर- (गोयमा । ) गौतम ! (जहणेणं अंतोमुहुत्त उक्कोसेण तीसं सागरोवमकोडाकोडीओ) ज्ञानापरणीय भनी अधिस्थिति माछामा गाछी અંતર્મુહૂર્તની છે અને અધિકમાં અધિક ત્રીસ સાગરેપમ કે ડાકડી કાળથી છે (तिन्नि य वाससहस्साई आवाहा, आबाहूणिया कम्मदुिई कम्मनिसेओ) तना આબાધકાળ ત્રણ હજાર વર્ષને છે, અને તે આબાધકાળથી રહિત તે કમની જે સ્થિતિ છે, તે તેનો નિકાળ (વેદનકાળ) છે