________________
८५८
भगवतीस्त्र सपर्यवसिताः सान्ता भवन्ति, भवसिद्धिकानां जीवानां भव्यत्वलब्धिः सिद्धत्वे सति निवर्तते इति कृखा अनादिकाः सपर्यवसिताः सान्ताः भवन्ति । ' अभवसिद्धिया संसारं पडुच्च अणाइया अपज्जवसिया' अभवसिद्धिका अभव्या जीवाः संसारं प्रतीत्य आश्रित्य अनादिकाः अपयवसिताः अन्तरहिता भवन्ति ? ' से तेणडेणं ' तत् तेनार्थेन हे गौतम ! उपर्युक्तरीत्या एवमुच्यते जीवाश्चतुर्विधा भवन्ति, यद्यपि ।
'साई अपज्जवसिया, सिद्धा न य नाम तीयकालम्मि । आसि कयाइ वि सुण्णा, सिद्धी सिद्धेहि सिद्धते । ॥ १॥ सादयः अपर्यवसिताः सिद्धा न च नामाऽतीतकाले । ॥ १ ॥
आसीत् कदाचिदपि शून्या सिद्धिः सिद्धैः सिद्धान्ते' इति वचनप्रमाण्यात् भूतकाले सिद्धजीवरहितसिद्धेरभावप्रतिपादनेन सिद्धस्यानादित्वात् सादित्वं सिद्ध अवस्था प्राप्त कर लेने पर दूर हो जाती है। इसलिये इस अपेक्षा उन्हें अनादि सान्त प्रकट किया गया है। (अभवसिद्धिया संसारं पड्डुच्च अणाइया अपज्जवसिया) जो अभव्य होते हैं वे संसार से कभी भी पार नहीं होते हैं-अतः संसार की अपेक्षा लेकर अभव्यजीव अनादि अनन्त कहे गये हैं। (से केणटेणं) इस कारण हे गौतम! मैंने उपयुक्त रूप से ऐसा कहा है कि जीव चारों प्रकार के होते हैं । यद्यपि ।
साई अपज्जवलिया सिद्धा न य नाम तीय कालम्मि,। आसि कयावि सुण्णा सिद्धी सिद्धोहिं सिद्धते ॥ १॥
यहां पर कोई ऐसी आशंका कर सकता है कि आप सिद्ध जीवों को सिद्धिगति की अपेक्षा से सादि अनन्त कैसे प्रकट कर रहे हैं क्यों कि सिद्धान्त का ऐसा वचन है कि अतीत कालमें कभी भी सिद्धि सिद्ध जीवोंसे शून्य रही नहीं है। तो इस सिद्धान्तवचनसे तो सिद्धजीवों में सिद्धસિદ્ધિક જીની ભવ્યત્વ-લબ્ધિ સિદ્ધપદ પ્રાપ્ત કરતા જ દૂર થઈ જાય છે, તે शत वियार ४२ता भने मनासान्त झा छ (अभवसिद्धिया संसारं पडुच्च अणाइया अपज्जवसिया) २ मलव्य व डाय छ तेरा पिए ससारने તરી જઈ શકતા નથી, તે કારણે સંસારની અપેક્ષાએ તેમને અનાદિ અનંત Bा छ. (से तेणठेणं) गौतम! 6युत रो मे मे ४थु छ ? કેટલાક જીવે સાદિ સાન્ત હોય છે, ઈત્યાદિ. જો કે
साई अपज्जवसिया सिद्धा न य नाम तीयकालम्मि, आसि कयावि: सुण्णा सिद्धि सिद्धेहि सिद्धते ॥ १॥
અહીં કેઈને એવી શંકા ઉદ્દભવી શકે કે આપ સિદ્ધ જીવને સિદ્ધ ગતિની અપેક્ષાએ સાદિ અનંત કેવી રીતે કહે છે કારણ કે સિદ્ધાન્તમાં