________________
८३९
प्रमेयचन्द्रिका टी० श० ६ ० ३ सू० २ जीवकर्मनिरूपणम् विकलेन्द्रियाणां द्वि-त्रि-चतुरिन्द्रियाणां जीवानां द्विविधः प्रयोगः प्रज्ञप्तः, 'तं जहा-बइपोगे, कायप्पओगे य' तद्यथा-वचःप्रयोगः, कायप्रयोगश्च, ' इच्चेएणं दुविहेणं पभोगेणं कम्मोवचए पयोगसा, नो वीमसा' इत्येतेन उपयुक्तरूपेण द्विविधेन प्रयोगेण कर्मोपचयः विकलेन्द्रियाणां मयोगेणैव, नो विलसया-स्वभावेन 'से तेणटेणं, जाव-नो वीससा' हे गौतम । तत् तेनार्थेन यावत्-जीवानां कर्मोपचयः प्रयोगेणैव, नो विससया-वभावेन, ' एवं जस्स जो पयोगो, जाववेमाणियाणं ' एवं तथैव पूर्वक्तिवदेव यस्य जीवस्य यः प्रयोगः मानसिको वा, वाचिको वा, कायिको वा, तस्य तथैव वक्तव्यः, यावत्-वैमानिकानाम्-वैमानिकदेवपर्यन्तानाम् वोध्या, यावत्करणात्-नैरयिकासुग्छमारादिभवनपति-बानव्यन्तर-ज्योतिपिकदेवाः संग्राह्याः ॥ सू० २ ॥
दो प्रकार का प्रयोग होता है (तं जहा) जैसे कि (वइपओगे, कायपओगे) वचनप्रयोग और कायप्रयोग (इच्चेएणं दुविहेणं पओगेणं कम्मोवचए पयोगसा नो वीमसा) इन दो प्रकार के प्रयोग से ये रिकलेन्द्रिय जीव कर्मोपचय करते हैं-अतः इनका कर्मोपचय प्रयोगद्वारा ही होता है स्वभाव से नहीं (से तेणटेणं जाव, नो वीसमा ) इसी कारण हे गौतम ! मैंने ऐसा कहा है कि जीवों के जो कर्मोपचय होता है, वह प्रयोग से ही होता है-स्वभाव से नहीं, ( एवं जस्स जो पोगो जाव घेमाणियाणं) इस तरह जिस जीव के जो प्रयोग हो-चाहे वह मानसिक प्रयोग हो, चाहे वह वाचनिक प्रयोग हो, चाहे वह कायिक हो उसके उसी प्रयोग से कर्मबंध होता है-ऐसा यावत् वैमानिक देवों तक
“जहा" है ( वइप्पओगे, कायप्पओगे)-(१) क्यनयो भने ४यप्रयोग. (इच्चेएणं दुविहेणं पभोगेणं कम्मोवचए पयोगसा, नो वीमसा) તે બે પ્રકારના પ્રયોગથી વિલેન્દ્રિય જી કર્મોપચય કરે છે. તેથી તેમને કર્મોપચય પ્રગથી જ થાય છે, પ્રયાગ વિના (સ્વાભાવિક રીતે) થતું નથી. (से केणणं जाव नो वीससा) गौतम! ते २0 में मेवु द्यु छ है જીને જે કર્મોપચય થાય છે તે પ્રયોગ દ્વારા થાય છે, સ્વાભાવિક રીતે (प्रये बिना) थत नथी ( एवं जस्स जो पओगो जाव वेमाणियाणं ) २४ પ્રમાણે જે જીવના જે પ્રયોગ હોય છે તે પ્રયોગ દ્વારા જ તે કર્મોપચય કરે છે-કર્મબંધ કરે છે. એટલે કે માનસિક, કાયિક અથવા વાચિક, જે પ્રકારને જીવને પ્રયોગ (વ્યાપાર) હોય તે પ્રકારના પ્રયોગ દ્વારા જીવ કર્મને બંધ કરતે રહે છે. એ જ પ્રમાણે વૈમાનિક દેવે પર્વતના છ વિષે સમજવું.