________________
प्रमेयचन्द्रिका टीका शे० ५ ० १ सू० ३ ऋतुविशेषादिस्वरूपनिरूपणम् ६९ एव जम्बूद्वीपे मन्दराचलस्य पूर्वपश्चिमभागे हेमन्तकालारम्भः सम्पद्यते इत्युत्तरम् एवं ' गिम्हाण विभाणियन्त्रो जाव- उऊण ' ग्रीप्माणामपि ग्रीष्मस्य उष्णकालस्य अभिलापो भणितव्यः वक्तव्यः यावत्-ऋतुना, यावत्करणात् - ' आवलिकयाऽपि, आन-प्राणायामपि, स्तोकेनापि, लवेनापि, मुहूर्तेनापि, अहोरात्रेणापि, - पक्षेणापि, मासेनापि ' इति संग्राह्यम्, तथा च ' एवं ' एवम् उक्तरीत्या ' तिष्णि त्रि' त्रीण्यपि त्रयाणामपि 'एए सिं' एतेपां वर्षा हेमन्तग्रीष्माणाम् 'तीसं आलावगा भाणियच्या ' त्रिंशद् आलापकाः भणितव्याः, वक्तव्याः. अर्थात् प्रत्येकं त्रयाणामपि वर्षादीनां समयादिऋत्वन्तैः दशभिः आलापकैः संमेल्य त्रिंशत्संख्यका आलापका भवन्तीति भावः ।
के समय से अव्यवहित उत्तरसमय में ही, जंबूद्वीप में मन्दराचल के पूर्वपश्चिम भाग में हेमन्त काल का आरंभ होता है । ( एवं गिम्हाण वि भाणि जाव उकए ) इस तरह से ऋतुतक ग्रीष्मकाल संबंधी अभिलाप भी जानना चाहिये - यहांपर यावत्पद से (आवलियाऽपि, आप्राणाभ्यामपि स्तोकेनापि, लवेनापि, मुहूर्त्तेनापि, अहोरात्रेणापि पक्षेणापि, मासेनापि ) इस पाठ का संग्रह किया गया है ऐसा जानना चहिये । ( एवं एए तिणि वि) इस तरह - इस पूर्वोक्त रीति के अनुसार इन वर्षा, हेमन्त और ग्रीष्म इन ऋतुओं के (तोस आलवगा भाणियaar) इत्यादि आलापक कहना चाहिये । अर्थात् प्रत्येक इन वर्गादिक तीन ऋतुओं में से प्रत्येक ऋतु के समय से लेकर ऋतु तक दश-दश आलापक होते हैं - सो इन सब को मिलाकर तीस ३० आलापक हो जाते हैं । ત્યારે ઉત્તરાધ અને દક્ષિણા માં પણ હેમન્તને પ્રથમ સમય હોય છે. ઇત્યાદિ સમસ્ત કથન અહીં હેમન્તકાળની અપેક્ષાએ ગ્રહણ કરવુ જોઈએ.
( एवं गिम्हाग वि भाणियन्त्रो जाव उऊए ) ४ अमाणे ग्रीष्मऋतुनी અપેક્ષાએ પણ સમયથી લઈને ઋતુ પર્યન્તના આલાપક કહેવા જોઇએ. અહીં (जाव) ५०थी (आवलिरुयाऽपि, आननाणाभ्यामपि सोकेनापि, लवेनापि, मुहूर्तेनाऽपि, अहोरात्रेणापि पक्षेनापि मासेनानि ) मा सूत्रपाठन सश्रद्ध श्वामां माव्या छे. (एव ं एए तिणि वि) यारीते - पूर्वोक्त रीत प्रभाशे वर्षा, डेमन्त भने श्रीष्म, से त्राशे ऋतुयोना ( तीस आलावगा भाणियन्त्रा ) मुल ३० असाय કહેવા જોઈએ. કહેવાનું તાત્પ એ છે કે પ્રત્યેકના પ્રથમસમય, આવલિકા, भानपाणु, स्तो, सव, सुहूर्त, निरात्रि, पक्ष, भास अने ऋतुनी अपेक्षाओ हंस, इस मादाय मनशे.