________________
९००
भगवती नैरयिकाः महावेदनावन्तोऽल्प निर्जरावन्तश्च भवन्ति तेषां सर्वथा अशुभकर्म सम्बन्धसभावात् , । ' सेलेसि पडिवन्नए अणगारे अप्पवेयणे महानिज्जरे' शैलेशी चतुर्दशगुणस्थानावस्थायाम् , प्रतिपन्नकः प्राप्तः केवली अनगारः अल्पवेदनो महानिर्जरावान् भवति । अणुत्तरोववाइया देवा अप्पवेयणा अप्पनिज्जरा,' अनुत्तरौपपातिका देवाः अल्पवेदनाः अल्पनिर्जराश्च भवन्ति । गौतम आह-सेवं भंते । सेवं भंते ! ति ' हे भदन्त ! तदेवं भवदुक्तं सत्यमेव, हे भदन्त ! भवदुक्तं सत्यमेवेति ? अथैतदुदेशकार्थसंग्रह गाथामाह-' महावेयणे' इत्यादि । गाथार्थः पूर्वप्रकरणेनैव व्याख्यात एव ।। सू० ३ ॥ इतिश्री-जैनाचार्य-जैनधर्मदिवाकर-पूज्य श्री घासीलाल व्रतिविरचितायां भगवती सूत्रस्य प्रमेयचन्द्रिकाख्यायां व्याख्यायां पष्ठशतकस्य प्रथमोद्देशकःसमाप्तः ॥६-१॥ इयो महावेयणा अप्पनिज्जरा) तथा छट्ठी और सातवीं पृथिवी में जो नारक जीव रहते हैं, वे वहां पर महावेदना को भोगते हुए भी अल्प ही निर्जरावाले होते हैं। क्योंकि वहां पर उनके सर्वथा अशुभकर्म का ही उदय चलता रहता है (सेलेसिं पडिवनए अणगारे अप्पवेयणे महानिज्जरे) तथा-जो अनगार शैलेशी अवस्था को-चौदहवें गुगस्थान को प्राप्त हो जाता है-ऐसा वह केवलज्ञानी अनगार अल्पवेदनावाला होकर भी महानिर्जरावाला होता है। (अणुत्तरोववाइया देवा अप्पवेयणा अप्पनिज्जरा) तथा जो देव अनुत्तरविमानों में रहते हैं, वे अल्पवेदनावाले होते हैं और अल्प ही निर्जगवाले होते हैं। इस प्रकार का कथन प्रभु के मुख से सुनकर गौतम ने (सेवं भंते ! सेव भते ! त्ति) नेरइया महावेयणा अप्पनिज्जरा) छ भने सातभी नीमा २९ना। नार। ત્યાં મહાદના ભોગવતા હોય છે. છતાં પણ તેઓ અપનિર્જરાવાળા જ હોય છે, કારણ કે ત્યાં તેમના અશુભ કોને જ ઉદય લગાતાર ચાલ્યા કરે છે. (सेलेसि पडिबन्नए अणगारे अपवेयणे महानिज्जरे) शैशी सस्था (योहमुं ગુણસ્થાન પ્રાપ્ત કરનાર કેવળજ્ઞાની અણગાર અલ્પવેદનાવાળે હોવા છતાં મહાनिशाणा साय छे. ( अणुत्तरोववाइया देवा अल्पवेयणा अप्पनिज्जरा) तथा જે દેવો અનુત્તર વિમાનમાં રહે છે, તેઓ અલ્પવેદનાવાળા હોય છે અને અલ્પનિર્જરાવાળા હોય છે.
આ પ્રકારનું પ્રતિપાદન મહાવીર પ્રભુને શ્રીમુખે સાંભળીને ગૌતમ સ્વામી तमना वयनामापातानी श्रद्धा ४८ ४२॥ ९ छ-(सेव भते ! सेव भते!