________________
मैन्द्रिका डी० ० ६ उ० १ सू० १ वेदनानिर्जरास्वरूपनिरूपणम् ७८१
गोमा ! से सुक्के तणहत्थर जायतेयंसि पक्खित्ते समाणे खिप्पामेत्र मसमसा विज्जइ ? ' हे गौतम ! तत् न्दूनं निश्चयेन स शुष्कः तृणहस्तकः घासपूलकः जाततेजसि अग्नौ प्रक्षिप्तः सन् क्षिप्रमेव झटित्येव मसमसाप्यते ? दह्यते भस्मी भवति खलु ? | गौतमः स्वीकरोति- 'हंता, मसमलाविज्जइ ' हे भदन्त । हन्त, सत्यम् मसमसाध्यते, सद्य एव दग्धो भवति । तमेव भगवान् दृष्टन्तिके योजयति - ' एवामेव गोयमा ! समणाणं निग्गंथाणं. अहावायराई कम्माई, जानपज्जवसाणा भवंति ' हे गौतम! एवमेव अग्निप्रक्षिप्तशुष्कतृणपूलकवदेव श्रमणानां निर्ग्रन्थानां यथावादराणि यावत् शिथिलीकृतानि निष्ठितानि कृतानि, विपरिणामितानि क्षिप्रमेव विध्वस्तानि भवन्ति, यावत् तावत्परिमितामपि वेदनां वेदयमाना निर्ग्रन्थाः श्रमणाः महानिर्जराः महापर्यवसाना भवन्तीत्याशयः । पुरिसे सुक्कं तणहस्यं जायतेयंसि पक्खिवेज्जा ) ऐसा कह रहे हैं किहे गौतम! जैसे कोई एक पुरुष शुष्क घास के पूले को धधकती हुइ अग्नि में डालता है - तो ( से पूर्ण गोयमा ! से सुक्के तणहत्यए जायतेयंसि पत्ते समाणे खिप्पामेव मसमसाविज्जइ ) हे गौतम ! क्या वह शुष्क घास का पूला देखते २ उस धधकती हुइ ज्वाला में जल नहीं जाता है क्या ? (हंता मसमसाविज्जइ ) हां, भदन्त ! जल जाता है तो ( एवामेव गोयमा ) इसी तरह से हे गौतम । (समणाणं निग्र्गथाणं) श्रमण निर्ग्रन्थों के ( अहाबायराई कम्माई ) यथोवादर - असार कर्म ( जाव पज्जवसाणा भवंति ) यावत् शिथिलीकृत, निष्ठित, एवं विपरिणामित होकर शीघ्र ही विध्वस्त हो जाते हैं वे चाहें थोड़ी यो बहुत कैसे ही वेदना क्यों न भोगें अन्त में महानिर्जरावाले धनकर वे समस्त कर्मों को नष्ट कर देते हैं ।
हवे सूत्रार येन वातनी दृष्टांतो द्वारा पुष्टि अरे छे - " से जहा नाम केइ पुरिसे सुक्कं तणहत्थयं जायतेयंसि पक्खिवेज्जा " हे गौतम! अव पु३ष अधासना जाने अवक्षित अभिभां नाथे तो " से णूण गोयमा ! से सुक्के तणहत्थए जायतेय सि पक्खित्ते समाणे खिप्पामेव मममसाविज्जइ " डे ગૌતમ ! શું તે સૂકા ઘાસના પૂળા જોતજોતામાં તે પ્રજવલિત આગમાં મળી भतो नथी ? “ इ ंता मसमसाविज्जइ " खा, प्रसेो! ते ४३२ मजी लय छे. " एवमेव गोयमा । " हे गौतम! मेन अभागे " समणाणं निग्गंथाणं ” श्रम निग़ थाना " अहाबायराई कम्माइ " असार भवति " शिथिलीकृत, निष्ठित भने विपरियाभित थाने भट्टी नष्ट थहा भय છે. ભલે તેઓ થાડી વેદના ભેાગવતા હાય કે વધારે વેદના ભાગવતા હાય, પશુ અનેે મહાનિર્જરાવાળા બનીને સમસ્ત કર્મોના ક્ષય કરી નાખે છે.
जाव पज्जवसाणा