________________
प्रमेयचन्द्रिका टी0 श० ५ उ०९५० ४ पापित्यीय-महावीरयोधतध्यसा ७२९ सम्वदरिसी' ति पच्चभिजाणंति' तत्प्रभृति तत्कालादारस्य च ते पाच पत्यीया पार्धनाशिप्यशिष्याः स्थविराः भगवन्तः श्रमणं भगवन्तं महावीरं ' सर्वज्ञः, सर्वदर्शी' इति अनेन रूपेण प्रत्यभिजानन्ति निश्चिन्वन्ति ! 'तएणं ते थेरा भगवंतो समणं भगवं महावीरं वंदंति, नमसंति,' ततः तदनन्तरं ते स्थविराः भगवन्तः श्रमणं भगवन्तं महावीरं चन्दन्ते, नसस्यन्ति, 'वंदित्ता, नभैसित्ता, एवं वयासी' वन्दित्वा, नमस्यित्वा, एवं वक्ष्यमाणमकारेण अवादिषुः- इच्छामो णं मंते ! तुभ अंतिए चाउज्जामाओ धमाओ पंच महव्ययाई, सपडिक्कमणं धम्म उवसंपज्जित्ताणं विहरित्तए ' हे भदन्त ! इच्छामः खलु वयं युष्माकम् भवताम् अन्तिके समीपे चातुर्यामाद् धर्माद चातुर्यामधर्म परित्यज्येत्यर्थः पञ्चमहाब्रतानि सपतित्ति पञ्चभिजाणति ) इस प्रकार से श्रमण भगवान महावीर के मुख से लोकविषयक सत्य प्रतिपादन श्रवणकर उन पावापत्यीय स्थविरों ने उन श्रमण भगवान महावीर को सर्वज्ञ और सर्वशीरूप से निश्चित किया (तएणं ते थेरा भगवंतो लसणं भगवं महावीरं वदति, नमंति) तब उन स्थविर भगवंतों ने श्रमणभगवान महावीर को बंदना की अर्थात् गुणोंकी रतुति की और फिर उन्हें पंचाग झुकाकर नमस्कार किया। (वंदित्ता नमंसित्ता एवं क्यासी) वंदना नसरकार फर फिर उन्हों ने ऐसा कहा (इच्छामो णं संते ! तुम्नं अंतिए चाउजामाओ धम्माओ पंचमहन्वयाई सपडिकमणं धम्म उपसंपजिन्ताणं विहरित्तए) हे भदन्त ! हमलोग यह चाहते हैं कि चातुर्याम धर्म को छोड कर प्रतिक्रमण सहित पंचमहाव्रतरूप धर्म को धारण करें-आदि जिन और अन्तिम વીરને મુખેથી લેકવિષયક સત્ય પ્રતિપાદનને સાંભળીને તે પાશ્ચાત્યાય (પાર્શ્વનાથના પ્રશિષ્ય ) રથવિએ શ્રમણ ભગવાન મહાવીરને સર્વજ્ઞ અને સર્વદશ રૂપે નિશ્ચિત કર્યા-ત્યારથી તેઓ તેમને સર્વજ્ઞ અને સર્વદશા માનવા साव्या. " तएण ते थेरा भगवतो समणं भगवौं महावीर वदंति, नमसंति" ત્યારબાદ તે સ્થવિર ભગવંતોએ શ્રમણ ભગવાન મહાવીરને વંદણ કરી એટલે કે ગુણની સ્તુતિ કરી, અને ત્યારબાદ પાંચ અંગે ઝુકાવીને તેમણે તેમને नभर यो, “वदिता नमंसित्ता एवं वयासी" वा नभ२४१२ रीने भो तमने मा प्रभार ह्यु-(इच्छामो ण भंते ! तुम्भ आतिए चाउज्जामाओ धम्माओ पंचमहव्वयाई सपडिकमण धम्म उवसंपज्जिताणं विहरित्तए) 3 महन्त ! अमे ચાર યામયુક્ત (ચાર મહાવ્રતવાળા) ધર્મને બદલે, આપની સમક્ષ પંચ મહોત્રતાને અને પ્રતિક્રમણ યુક્ત ધર્મને ધારણ કરવા માગીએ છીએ, આદિ
म ९२