________________
प्रद्रिका टीका २०५ ४०५ ०४ पार्श्वोपस्थीय महावीरयोर्वकव्यता ७१७
f
वीरस्तत्रैव तस्मिन्नेव प्रदेशे उपागच्छन्ति ' उवागच्छित्ता ' उपागत्य ' समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा एवं वयासी ' श्रमणस्य भगवतो महावीरस्य अदूरसामन्ते उचितस्थाने स्थित्वा एवं वक्ष्यमाणप्रकारेण अवादिषुः - पृष्टवन्तः - ' से णूणं भंते ! असंखेज्जे लोए अनंता राईदिया, उप्पज्जिसुवा, उप्पजेति वा, उप्पज्जिस्संति वा ' हे भदन्त ! तद् नूनं निश्चयेन किम् असंख्येये असंख्यात प्रदेशात्मके लोके चतुर्द्दशरज्ज्वात्मके आधाररूपे अनन्तानि रात्रिंदिवानि - अहोरात्ररूपाणि उदपद्यन्त वा, उत्पद्यन्ते वा उत्पत्स्यन्ते वा ? ' त्रिगच्छि वा, विगच्छंति वा, विगच्छस्संति वा ? ' व्यगच्छन् वा व्यतीतानि, विगच्छन्ति वा - व्यतियन्ति व्यतीतानि भवन्ति वा, विगमिष्यन्ति, व्यतिष्यन्ति वा ? तथा परिता राईदिया उपज्जिसु वा, उप्पज्जंति वा, उपज्जिस्संति वा ? ' परीतानि - असंख्यातानि रात्रिंदिवानि उदपद्यन्त वा, उत्पद्यन्ते वा उत्पत्स्यन्ते वा ? 'विगवान् महावीर प्रभु विराजमान थे ( तेणेव उवागच्छंति ) उसी स्थान पर आघे (उवागच्छित्ता) वहां पर आकर के ( समणस्स भगवओ महावीर स्स अदूरसामंते ठिच्चा एवं वयासी) वे श्रमण भगवान् महावीर के पास उचित स्थान पर बैठ गये और फिर इस प्रकार से पूछने लगे - (से शृणं भंते! असंखेज्जे लोए अनंता राईदिया उपज्जिसु वा उप्पज्जंति वा, उप्पज्जिस्संति वा ) हे भदन्त ! निश्चय से क्या असंख्येय- असंख्यात प्रदेशात्मक इस चौदह राजू की ऊँचाई वाले लोक में अनन्त रात्रदिवस उत्पन्न हुए हैं ? उत्पन्न होते हैं ? आगे भी क्या वे उत्पन्न होंगे ? (विगच्छ्सुि वा, विगच्छति वा, विगच्छस्संति वा) इसी तरह से क्या वे नष्ट हुए हैं, नष्ट होते हैं और आगे भी नष्ट होंगे ? तथा ( परिता राईदिया उपज्जिसु वा उप्पज्जंति वा, उप्पजिस्संति वा ) परित - असंख्यात रात्रिदिवस इस लोक में उत्पन्न हुए हैं क्या ? उत्पन्न વીર વિરાજમાન હતા, "L तेणेव उत्रागच्छति ” त्यां मान्या. "C उवागच्छित्ता " त्यां भावने ( समणस्स भगवओ महावीरस्स अदूरसामंते ठिच्चा एवं वयासी ) તેઓ શ્રમણ ભગવાન મહાવીરની પાસે ઉચિત સ્થાને બેસી ગયા, અને ત્યાર माह तेभो तेभने या प्रमाणु अश्न पूछयो - ( से णूणं भते ! असंखेन्जे लोए अनंता राई दिया उपज्जिसु वा, उत्पज्जेति वा, उपज्जिस्सति वा ) हे लहन्त ! અસ`ખ્યાત પ્રદેશાવાળા, ચૌદ રાજૂની ઊંચાઈવાળા આ લાકમાં શું અનત રાત્રિદિવસ ઉત્પન્ન થયા છે એ વાત નિશ્ચિત છે ? શુ' અન’ત રાત્રિદિવસ ઉત્પન્ન थाय छे। शु लविण्यभां पशु अनंत रात्रिडिक्स उत्पन्न थशे ? ( विगच्छिसुवा, विगच्छति वा, विगच्छति वा ) शन अभागे शु अनंत रात्रिदिवस नष्ट थया छे ? नष्ट थाय छे ? भने लविण्यभां पयु नष्ट थशे ? तथा ( परिता राई