________________
1
father ०५ ० ८ ० २ जीवादिवृद्धिदान्यादिनिरूपणम् ६५३ चउदस राईदिया ' शर्करामभायां नैरयिकाणां चतुर्द्दश रात्रिंदिवान अवस्थितकालः । एवं-' वालुयप्पभाए मासं' वालुकाममायां मासम् मासपरिमितः अत्रस्थितकाल:, ' पंकप्पभाए दो मासा ' पङ्कप्रभायां द्वौ मासौ अवस्थितकालः ! 6 धूमप्पभाए चत्तारि मासा' धूमप्रभायां चतुरो मासान् अवस्थितकाल: ' तमाए अह मासा ' तमायाम् अष्टौ मासान् अवस्थितकालः, ' तमतमाए बारस मासा ' तमस्तमायां सप्तमनारकपृथिव्यां तु नैरथिकाणां द्वादश मासान् अवस्थितकालः न्यरभावका भवति ।
"
एवम् असुरकुमारावि वडूंति, हायंति, जहा नेरइया ' यथा नैरयिकाः वर्धन्ते, हीयन्ते इत्युक्तम्, तथा असुरकुमारा अपि भवनपतयो वर्धन्ते, नारक जीवों में वह चौबीस मुहूर्त प्रमाण उत्पादकाल और उद्धर्तनाकाल समसंख्या के साथ मिलने से द्विगुणित होता हुआ ४८ मुहूर्त का अवस्थान काल हो जाता है। तथा विरहकाल जो है वह हरएकपद में अवस्थान काल की अपेक्षा आधा होता है यह बात अपने आप जानना चाहिये । (सक्करप्पभाए चउदसराइंदिया) शर्करा प्रभा में नारक जीवों का अवस्थान काल चौदह रातदिन का है ( वालुभाए मासं ) वालुका प्रभा में नारक जीवों का अवस्थानकाल एक महिना का है ( पंकष्पभाए दो मासा) पंकप्रभा में नारक जीवों का अवस्थानकाल दो मास का है (धूमप्पभाए चत्तारिमासा) धूमप्रभा में नारक जीवों का अवस्थानकाल चारमास का है । ( तमाए अट्ठमासा) तमप्रभा में आठ मास का और ( तमतमाए बारसमासा ) तमस्तमाप्रभा में बारह मास का नारक जीव का अवस्थानकाल है । अवस्थानकाल का तात्पर्य है
આમાં તે નારક જીવામાં તે ૨૪ મુદ્દત પ્રમાણુ ઉત્પાદ કાળ અને ઉદ્દના કાળ, એ અન્ને સરખી સંખ્યાઓને ભેગી કરવાથી-૨૪ મુહૂર્તીથી ખમણેા ૪૮ મુહૂર્તના અવસ્થાન કાળ થાય છે. તથા જે વિરત કાળ છે તે દરેક પત્રમાં अवस्थान ठाण इरतां मधे थाय छे, भावात लते समल सेवी. ( सफर
भाष चराई दिया ) शरायला नामनी मील पृथ्वीमां नाहर भवनो व्यवस्थान आज १४ रात-हिवसनेो छे. ( बालुयपभाए मासे, पंकप्पभाए दो मास, धूमनभाए चचारिंम/सा, तमाए अट्टमासा, तमतमाए बारखमासा) वालुअ પ્રભા નામની ત્રીજી પૃથ્વીમાં નારકોને અન્નસ્થાન કાળ એક માસનેા છે, ૫કપ્રભા નામની ચેાથી પૃથ્વીમાં આવસ્થાન કાળ એ માસને છે, ધૂમપ્રભા નામની પાંચમી પૃથ્વીમાં ચાર માસના, તમપ્રભા નામની છઠ્ઠી પૃથ્વીમા આઠ માસના અને તમસ્તમાપ્રભા નામની સાતમી પૃથ્વીમાં ખાર માસને અવસ્થાન કાળ કહ્યો છે. ( અવસ્થાન કાળ એટલે જે સમયે વૃષ્ટિ કે હાનિના અભાવ્