________________
अमेयचन्द्रिका टीका श०५ उ०१ सू० २ रात्रिदिवलस्वरूपनिरूपणम् द्वादशमुहूर्तो दिवसो भवति, ' तयाणं ' तदा खलु ' उत्तरड़े वि' उत्तरार्धेऽपि उत्तरदिग्भागेऽपि जघन्यतो द्वादशमुहूतों दिवसो भवति जम्बूद्वीपे सूर्यद्वयसद्भावात् अथ च 'जयाणं' यदा खलु 'उत्तरड्रे' उत्तरार्धे जघन्यतो द्वादशमुहूती दिवसो. भवति ' तयाणं ' तदा खलु 'जंबुद्दीवे दीवे ' जम्बूद्वीपे द्वीपे 'मंदरस्स' मन्दरस्य ' पव्वयस्स' पर्वतस्य 'पुरथिम-पञ्चत्थिमेणं' पौरस्त्य-पश्चिमे खलु 'उकोसिया' उत्कृष्टिका उत्कृष्टतः 'अटारसमुहुत्ता ' अष्टादशमुहूर्ता 'राईभवइ ' रात्रिभवति किम् ? भगवानाह-'हंता, गोयमा ! ' हे गौतम ! हन्त, सत्यम् ' एवं चेव उच्चारेयध्वं ' एवञ्चैव त्वदुक्तरीत्यैव उच्चारयितव्यम् 'जाव-राईभवइ ' यावत्-रात्रिभवति इति, तथा च यावत्करणात् 'यदा खल्लु जम्बूद्वीपे जिस समय जंबूद्वीप में दक्षिणार्ध में-दक्षिणदिग्भाग में जघन्यदिवस बारह मुहूर्त का होता है-तब उत्तरार्ध में भी-उत्तरदिग्भाग में भी जघन्यदिवस बारह मुहूर्त का होता है। क्यों कि जंबूद्वीप में दो सूर्य हैं।
और (जयाणं) जव (-उन्तरढ़े तयाणं जंबूद्दीवे दीवे मंदरस्स पव्वयस्स पुरस्थिमपच्चस्थिमे णं उक्कोसिया अद्वारसमुहुत्ता राई भवह ) उत्तराधे में बारह मुहूर्त का दिवस होता है-तब जंबूद्वीप में मन्दर पर्वत की पूर्व पश्चिम दिशा की ओर सब से अधिक प्रमाणवाली अठारह मुहूर्त की रात्रि होती है क्या? इस प्रश्न का उत्तर देते हुए भगवान गौतम से कहते हैं कि-(हंता गोयमा! एवं चेव उच्चारेयचं) हां गौतम! इसी तरह से कहना चाहिये (जाव राई भवइ) यावत् रात्रि होती है। यहां દક્ષિણામાં (દક્ષિણ ક્રિશ્નાગમાં) કામાં કે ૧૨ બાર સુદૃને દિવસ થાય છે, ત્યારે ઉત્તરાર્ધમાં પણ ટૂંકામાં ટ્રકે (ઉત્તર દિમાગમાં પણ ) ૧૨ મુહૂર્તને દિવસ થાય છે, કારણ કે જબૂદ્વીપમાં બે સૂર્ય છે. આ રીતે જ્યારે જબૂદ્વીપના ઉત્તર અને દક્ષિણ દિક્ષાગમાં બાર મુદ્દતનાં ટૂંકામાં ટ્રકે દિવસ थाय छे, त्यारे " तया ण' जवूहीवे दीवे मंदरस्स पव्वयस्स पुरथिमपञ्चत्यिमेणं उक्कोसिया अद्वारसमुहत्ता राई भवइ?" शु द्धीपना भ२ पतनी पूर्व પશ્ચિમના દિવભાગમાં લાંબામાં લાંબી ૧૮ અઢાર મુર્તની રાત્રિ થાય છે ?
__ महापार प्रभु तेन म प्रभारी उत्त२ मा छ-"हता, गोयमा ! एवं घेव उच्पारेयव्व" डा, गौतम ! मेरी प्रमाणे ४ नये. "जाव राई भवई" ૧૮ અઢાર મુહૂર્તની રાત્રિ થાય છે, ત્યાં સુધીનું સમસ્ત કથન અહીં ગ્રહણ ४२. मी (जाव ) (यातू) पाथी " यदा खलु जबूद्वीपे द्वीपे दक्षिणार्धे " ઈત્યાદિ પૂર્વોક્ત સમસ્ત પાઠ ગ્રહણ કરે જોઈએ.
भ७