________________
भवती सूत्रे एक्कं समयं, उक्कोसेणं अठ्ठचत्तालीसं मुहुत्ता, एवं दसविहा वि, एगिंदिया वह्वृति वि, हायंति वि, अवडिया वि, एएहिं तिहि वि जहपणेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जइ भागं । वेइंदिया व ंति, हायंति तहेव, अवट्टिया जहण्णेणं एक्कं समय, उक्कोसेणं दो अंतोमुहुत्ता, एवं जाव- चउरिंदिया ! अवसेसा सत्रे वğति, हायंति तहेव । अवडियाणं णाणत्तं इमं, तं जहा -- संमुच्छिम --पंचिंदिय-- तिरिक्खजोणियाणं दो अंतोमुहुत्ता, गव्भवकंतियाणं चउव्वीसं मुहुत्ता, संमुच्छिममणुस्साणं अटुचत्तालीसं मुहुत्ता, गव्भवक्कंतियमणुस्साणं चउवीसं मुहुत्ता, वाणमंतर - जोइस सोहम्मी-साणे सुअट्ठचत्तालीसं मुहुत्ता, सर्णकुमारे अट्ठारस राईदियाई, चत्तालीस य मुहुत्ता, माहिंदे चउवीसं इंदियाई वीस य मुहुत्ता, बंभलोए पंचचत्तालीसं इंदियाई, लंतए नउई राइंदियाई, महासुक्के सहिं इंदियसयं, सहस्सारे दो राइंदियसयाई, आणय-पाणयाणं संखेज्जा मासा, आरण-ऽच्चयाणं संखेज्जाई वासाईं । एवं गेवेज्जदेवाणं, विजय- वेजयंत जयंत- अपराजियाणं असंखेज्जाई वाससहस्साई । सव्वट्टसिद्धे पलिओवमस्स संखेज्जइभागो । एवं भाणियव्वं व ंति, हायंति, जहणणेणं एक्कं समयं, उक्कोसेणं आवलियाए, असंखेज्जइ भागं, अवट्ठियाणं जं भणियं । सिद्धा णं भंते ! केवइयं कालं वर्द्धति ? गोयमा ! जहपणेणं एक्कं समयं, उक्कोसेणं अट्ठ समया, केवइयं कालं अवट्टिया ? गोयमा ! जहण्णेणं एक्कं समयं, उक्कासेणं छम्मासा ॥ सू० २ ॥