________________
६१०
भगवतीस्
एवं 'क्यासी - ' ततः खलु स निर्ग्रन्थीपुत्रः अनगारः नारदपुत्रम् अनगारम् एवं वक्ष्यमाणप्रकारेण अवादीत दव्वादेसेण वि मे अज्जो सब्बपोग्गला सपएसा वि, अपएसा वि अनंता' हे आर्य । मे मम बुद्धिविषये द्रव्यादेशेनापि सर्वपुद्गलाः समदेशा अपि सन्ति, अप्रदेशा अपि सन्ति, अनन्ताश्च ते सन्ति, अथात्र पुद्गलानां सार्धानर्धत्वादिविचारस्य प्रस्तुतत्वेन तमपहाय तेपां सप्रदेशाप्रदेशत्वाभिधानं विषयान्तरं भवतीति नाशङ्कनीयम्, सप्रदेशाम देशत्वनिरूपणेनापि सार्धत्वानर्धत्यसमध्यत्वादीनां निरूपणसद्भावात् तत्र सप्रदेशत्वनिरूपणेन सार्धसमध्यत्वयोः, अप्रदेशत्व निरूपणेन अनर्धामध्यत्वयोश्च संग्रहात् 'अनन्ताः ' इति तु सम
,
""
कर उन निर्ग्रन्थीपुत्र अनागार ने उनसे ऐसा कहा - ( दव्वादेसेण वि मे अज्जी ! सव्वे पोग्गला सपएसा वि अपएसा वि अनंता ) हे आर्य ! मैं तो ऐसा समझता हूं कि द्रव्य की अपेक्षा से भी समस्त पुद्गल समदेश भी हैं और अप्रदेश भी हैं-क्यों कि वे अनन्त हैं । यदि कोई यहां पर ऐसी आशंका करे कि यहां पर तो पुद्गलों के सार्ध अनर्घ आदि का विचार चल रहा है सो उस विचार को छोड़कर जो आप यहाँ पर सप्रदेशत्व अप्रदेशस्वकी यह चर्चा कर रहे हैं वह तो विषयान्तर- अप्रस्तुत विषय है-सा ऐसी अशंका नहीं करनी चाहिये क्यों कि जबतक सप्रदेश और अप्रदेश का निरूपण नहीं किया जावेगा तबतक सार्धत्व, अनर्धत्व, समध्यत्व आदि का निरूपण नहीं हो सकता अतः इनको निरूपण करने के लिये उनका निरूपण करना आवश्यक है-सप्रदेशत्व के निरूपण से सार्ध और समध्यत्व का एवं अप्रदेशत्व के निरूपण से
पुत्र आथुगारे तेभने या प्रमाणे अर्धु - ( दव्वादेसेण वि मे अज्जो ! सव्वे पोग्गला सपएसा वि अपएसा वि अनंता ) हे भार्य ! हुं तो मेवु भानुं छु કે દ્રવ્યની અપેક્ષાએ સમસ્ત પુત્લા પ્રદેશયુક્ત પણ છે અને પ્રદેશ રહિત પણ છે, કારણ કે તે અનંત છે. કેાઈ અહીં એવી શકા બતાવે કે અહીં - तो युगबानी सार्धंता - अनर्धता माहितुं वर्णन यासी रधुं छे, तो भूज विषઅને છેડીને અહીં આપ સપ્રદેશતા અને અપ્રદેશતાની ચર્ચા કરવી તેને શું વિષયાંતર ન કહેવાય ? તે આ પ્રકારની શંકા અસ્થાને છે, કારણ કે જ્યાં સુધી પ્રદેશ યુકતતા અને પ્રદેશ રહિતતાનું નિરૂપણ કરવામાં નહી આવે ત્યાં સુધી સાધત્વ, અનધત્વ, સમય્યત્વ આદિનું નિરૂપણ કરી શકાશે નહીં. તેમનું નિરૂપણુ કરવાને માટે આ નિરૂપણ કરવાનું આવશ્યક બન્યું છે. સપ્રદેશત્વના નિરૂપણૂથી સાધત્વ અને સમવ્યત્વના અને પ્રદેશત્વના નિરૂપણથી મૃત વ