________________
heaन्द्रिका टी० श० ५ ३० ८ ० १ पुद्गलस्वरूपनिरूपणम्
६०१
,
भाव इत्यर्थः, मृदुमार्दवसम्पन्नः - मृदु च तन्मादेवं च मृदुमाद चम् - अत्यन्तमार्दवं, तेन सम्पन्नः युक्तः, आलीन, भद्रकः - - आलीन: - - आश्रितः -- गुरोरननु शासनेऽपि सुभद्रक एव यः स तथा विनीतः विनयसम्पन्न इति । ' तेणं कालेणं, तेणं समरणं समणस्म भगवओ महावीररस अंतेवासी नियंठिपुत्ते णामं अणगारे casteए, जाव - विहर: ' तस्मिन् काले तस्मिन् समये खलु भ्रमणस्य भगवतो महावीरस्य अन्तेवासी शिष्यः निर्व्रन्थीपुत्रो नाम अनगारः प्रकृतिभद्रकः स्वभावन एवानुकूलवृत्तिः यावत्-विहरति - तिष्ठति, यावत्पदेन उपर्युक्तप्रकृत्युपशान्तादिविशेषणानि संग्राह्यानि । ' तर णं से नियंठिपुत्ते अणगारे जेणामेव नारयपुत्ते अणना तेणासेव उवागच्छइ ' ततः तदनन्तरं खल्लुस निर्ग्रन्थीपुत्रः अननारः यत्रैव प्रदेशे नारदपुत्रः अनगारः, तत्रैव तस्मिन्नेव प्रदेशे उपागच्छति, 'उनागच्छित्ता, नारयपुत्तं अणगारं एवं बयासी ' उपागत्य, नारदपुत्रम् अनगारम् एवं यक्ष्यमाणप्रकारेण अवादीत् - 'सव्यपोग्गला ते अज्जो ! उदित नहीं होते थे, अतिमन्दरूप में ही वे उनमें उदित होते और फिर शान्त हो जाते । अत्यन्त मार्दवभाव से वे युक्त थे | आलीन भद्रक थे- अर्थात् गुरु को नके प्रति अनुशासन नहीं होने पर भी वे अत्यन्त भद्रपरिणामी ही बने रहते थे सदा विनयगुण से युक्त थे । ( लेणं काले तेणं समए समणस्स भगवओ महावीरस्स अंतेवासी नियंठिपुत्ते णासं अणगारे पाइभद्दए जान बिहार ) उम काल और उस समय में महावीर प्रभु के एक दूसरे शिष्य और थे जिनका नाम निर्थ -
पुत्र अनगार था - ये भी प्रकृति से भद्र यावत् विनीत थे। यहां पर भी ( यावत्) पद से उपर्युक्त प्रकृति-उपशान्त आदि विशेषण ग्रहण हुए हैं। (तएण से नियंठिपुते अणगारे जेणामेव नारयपुते अणगारे तेणामेव उवागच्छ ) एक दिन की बात है कि निग्रन्थीपुत्र अनगार શય મદરૂપે ઉદય થતા અને તુરત જ એ ભાવે શાન્ત પડી જતા તે અત્યંત કાળ ભાવથી યુકત હતા. ગુરૂનું તેમના પ્રત્યે અનુશાસન ન હાવા છતાં પણ તે અત્યં ત ભદ્ર પરિણામી જ રહેતા હતા તથા તેઓ સદા विनयगुणुथी युक्त हता. ( तेर्ण कालेणं तेणं समदां समणस्स भगवओ महावीरस अतेवासी नियंठिपुत्ते णामं अणगारे पगइ भद्दए जाव विहरइ " ते अ અને તે સમયે મહાવીર પ્રભુના એક ખીજા પણ શિષ્ય હતા તેમનું નામ નિયાઁ થીપુત્ર અણુગાર હતું તેઓ પણ પ્રકૃતિભદ્રથી વિનીતિ પન્તના ગુણૈાથી ચુત હતા. અહી. પણ जाव - પદથી ઉપર્યુક્ત પ્રકૃતિ–ઉપશાન્ત આદિ विशेषणे। श्रणु श्वासां भाव्यां छे ( तरणं से नियंठिपुत्ते अणगारे जेणामेव नारयपुत्ते अणगारे तेणामेव उवागच्छइ ) परिषद विभराया यछी निर्भ थी पुत्र
66
भ० ७६
-