________________
प्रमेयचन्द्रिका टी० श०५ उ०७ सू०५ परमाणुपुद्गलादीनां निरूपणम् ५२७ व्यम्-वक्तव्यम् । तथा च एकगुणकालकादीनां पुद्गलानाम् अन्तरकालः एकगुणकालकादिपुद्गलानां स्थितिकालसमान एव वेदितव्यः । यतो यदेव एकस्यावस्थानं तदेवान्यस्यान्तरम् , तच्च असंख्येयकालमानमित्यवसेयम् । गौतमः पृच्छति- सद्दपरिणयस्त णं भंते ! पोग्गलस्स अंतरं कालओ केवच्चिरं होइ ? ' हे भदन्त ! शब्दपरिणतस्य खलु पुद्गलस्य अन्तरम् अन्तरकालः कालंतः कियचिरं कियत्कालं भवति ? भगवानाह-'गोयमा ! जहण्णेणं एगं समयं, उक्कोसेणं असंखेज्जं कालं' हे गौतम ! शब्दपरिणतस्य खलु पुद्गलस्य अन्तरकालः जघन्येन एकं समयम् , उत्कर्षेण असंख्येयं कालम् ।
गौतमः पृच्छति-असदपरिणयस्स णं भंते ! पोग्गलस्स अंतरं काली चाहिये । इस तरह इस कथन से यही बात प्रमाणित की गई है कि एक गुण कृष्णादि वर्णवाले पुद्गलों का अन्तर काल और एक गुण कृष्णादि वर्णवाले पुद्गलों का स्थिति काल ये दोनों समान ही हैं, ऐसा जानना चाहिये, क्यों कि जो एक का अवस्थान है वही अन्य का अन्तर है और वह असंख्यात काल प्रमाण है, अब गौतम स्वामी प्रभु से यह पूछते हैं-(सहपरिणयस्सणं भंते ! पोग्गलस्स अंतरं कालओ केवच्चिरं होइ ),हे. भदन्त जो पुद्गल स्कन्ध शब्द रूप में परिणत हो गया है. उस पुद्गल का अंतर काल कितना है ? इसके उत्तर में प्रभु कहते हैं(गोयमा) हे गौतम! (जहण्णेणं एग समयं उकोसेणं असंखेज्ज कालं) शब्द रूप से परिणत हुए पुनल स्कन्ध का अन्तर काल जघन्य से एक समय का और उत्कृष्ट से असंख्योत काल का है । (असद्दपरिणयस्स णं भंते ! पोग्गलस्स अंतरं कालओ केवच्चिरं होइ ) हे भदन्त ! अशપણ સમજ. કહેવાનું તાત્પર્ય એ છે કે કૃષ્ણ આદિ ગુણના એક અદિ અંશવાળા પુદગલેને જે સ્થિતિ કાળ આગળ કહ્યો છે, એજ અંતરકાળ અહીં ગ્રહણ કરે. તે અંતરકાળ જઘન્ય એક સમયને અને વધારેમાં વધારે અસંખ્યાતકાળને સમજો
प्रश्न-(सहपरिणयस्स ण' भंते ! पोग्गलस्स अंतर' कालो केवच्चिर' રોડ?) હે ભદન્ત! જે પુદ્ગલ સ્કન્ય શબ્દરૂપે પરિણમ્ય હાય છે, તે પુદુગલ સ્કન્ધને અંતરકાળ કેટલો હોય છે? ____उत्तर-(गोयमा ! जहण्णेण एगं समय, उक्कोसेण' असखेज्ज काल) હે ગૌતમ! શબ્દરૂપે પરિણમેલા પુદ્ગલ કન્વને અતરકાળ ઓછામાં ઓછા એક સમયને અને વધારેમાં વધારે અસંખ્યાત કાળને હેય છે.