________________
प्रमेयचन्द्रिका टी०श०५ उ०७ सू०५ परमाणुपुद्गलादीनां निरूपणम् - ५१५ भगवानाह- गोयमा ! जहण्णेणं एगं समय, उक्कोसेणं असंखेज्जं कालं " है गौतम ! एक प्रदेशावगाढस्य सैजस्य सकम्पस्य पुद्गलरय अन्तरकालः जघन्येन एक समयम् , उत्कर्षेण असंख्येयं कालम् । ' एवं जाव-असंखेज्जपएसोंगादे' एवं तथैव यावत्-असंख्येयप्रदेशावगाढो वेदितव्यः । यावत्करणात्-द्विपदेशावगाढस्कन्धपुद्गलादारभ्य संख्यातप्रदेशावगाढस्कन्धपुनलपर्यन्तं संग्राह्यम् । गौतमः पृच्छति-' एगपएसोगाढस्स गं भंते ! पोग्गलस्स निरेयस्स अंतरं कालओ केंवच्चिरं होइ ? ' हे भदन्त ! एकपदेशावगाढस्य खलु निरेजस्य निष्पकम्पस्य पुर्दगलस्य अन्तरम्-कालतः कियच्चिरं भवति ? भगवानाह-गोयमा। जहण्णेणं छोडने के बाद पुनः उसी पूर्व अवस्था में आने का विरहकाल उसका कितना है ? इसके उत्तर में प्रभु कहते हैं (गोयमा ) हे गौतम ! (जहणणं एगं समयं उक्कोसेणं असंखेज्जं कालं) हे गौतम ! एक प्रदेशावगाढ सकंप पुद्गल का अन्तर काल जघन्य से एक समय का है
और उत्कृष्ट से असंख्यात काल का है। ( एवं जाव असंखेज्जपएसोगाढे ) इसी तरह से द्विप्रदेशावगाढ स्कन्ध पुद्गल से लेकर संख्यात प्रदेशविगाढ स्कन्ध पुद्गल का एवं असंख्यातप्रदेशावगाढ स्कन्ध पुल का अन्तर काल भी जानना चाहिये । अब गौतम स्वामी प्रभु से यह पूछते हैं कि (एगपएसोगाढस्लणं भंते ! पोग्गलस्स निरेयस्स अंतरं कालओ केवच्चिरं होह) हे भदन्त ! जो पुनल स्कन्ध आकाश के एक प्रदेश को अवगाहित कर ठहरा हुआ है और वह वहां निष्कंप अवઅવસ્થાને ત્યાગ કરીને સકંપ અવસ્થા ધારણ કરે, તે સકંપ અવસ્થાને ત્યાગ કરી ફરીથી સકપ અવસ્થામાં આવતા તેને કેટલે કાળ લાગે છે? ____-"गोयमा !" गौतम! " जहण्णेण एग समय', 'उकोसेण असंखेज्ज' काल" मे प्रशनी अवमानावाणा स५ Yसन विरा ઓછામાં ઓછા એક સમયને અને વધારેમાં વધારે અસંખ્યાતકાળને હેય छ. " एव' जाव अस खेज्जपएसोगाढे" में प्रशानी मानापामा ५ કન્ય પુદ્ગલથી લઈને અસંખ્યાત પ્રદેશોની અવગાહનાવાળા સકંપ પુદ્ગલ - સ્કન્ધાના વિરહકાળ વિષે પણ એ જ પ્રમાણે સમજવું. તેમને વિરહકાળ પણ જઘન્ય એક સમયને અને ઉત્કૃષ્ટ અસંખ્યાતકાળને સમજ.
प्रश्न-" एगपएसोगाढस्स ण' भते! पोग्गलस्स निरेयस्स अंतर कालओ केवञ्चिर होइ ?" महन्त'! माशना मे अशनी 'मगार्डना शन રહેલા નિષ્કપ પગલને અંતરકાળ (વિરહકાળ) કેટલું હોય છે? એટલે નિકંપ અવસ્થાનો ત્યાગ કર્યા પછી ફરીથી નિષ્કપ અવસ્થામાં આવતા તેને