________________
प्रमेयधन्द्रिका टी०२०५ उ०७सू०४ परमाणुपुद्गलादीनां स्पर्शनानिरूपणम् et · अन्यस्य बहुभागान् रपृशति ५ 'देसेहिं सव्वं फुसइ' देशैः स्वस्य बहुभागैः सर्वम् ।
अन्यस्य सर्वभागं स्पृशति ६ अथवा ' सव्वेणं देसं फुसइ' सर्वेण स्वकीयसर्व. भागेन देशं परकीयैकमागं रपृशति ७ 'सव्वेणं देसे फुसइ' सर्वेण स्वक्रीयसर्व भागेन देशान् परकीय बहुभागान स्पृशति ८, ' सव्वेणं सव्वं फुसइ । सर्वेण स्वकीयसभागेन सर्व परकी यसर्वभागं स्पृशति किम् ९? इत्येवमत्र नव विकल्पाः, तत्र ‘देशेन' इत्यनेन सह क्रमशः 'देश, देशान् , सर्वम् , इति शब्दत्रयस्य योज‘नया त्रयो विकल्पाः ३, तथा 'देशैः' इत्यनेन सह 'देशं, देशान् , सर्वम् , इति शब्दत्रयस्य योजनया त्रयो विकल्पाः ६, । एवं ' सर्वेण ' इत्यनेन सह 'देशं
अपने अनेक भागों से उस दूसरे पुद्गल परमाणु को सर्वरूप से स्पर्श १ करता है ? इस प्रकार ये दूसरे पुद्गल परमाणु को अपने अनेक देशों द्वारा • स्पर्श करने के विषय में तीन विकल्प कहे । अब समस्तरूप से स्पर्श ‘करने के विषय में तीन विकल्प और इस प्रकार से हैं-(सव्वेणं देसं
फुसइ, 'सव्वेणं देसे फुसह, सम्वेणं सव्वं फुसइ) वह पुद्गल परमाणु १ 'जय दूसरे पुद्गल परमाणु का स्पर्श करता है तो किस प्रकार से करता
है? क्या वह अपने सर्वभागसे उस दूसरे पुद्गलपरमाणु के एक भागका 'स्पर्श करता है ? अथवा अपने सर्व भाग से उस दूसरे पुद्गलपरमाणु के 'अनेक भागोंका स्पर्श करता है ? अथवा अपने सर्व भाग से वह दूसरे ' पुद्गलपरमाणु के सर्व भाग का स्पर्श करता है ? इस तरहसे ये यहांनी विकल्प प्रतिपादित हुए हैं। इन विकल्पों में 'देश' इस शब्द के सोथ क्रमशः(देशं, देशान्, सर्वम् ) इन तीन शब्दोंकी योजना करनेसे पहिले
આ રીતે એક પુદ્ગલ પરમાણુના ઘણા ભાગોથી બીજા પુલ પરમાણુના એક, અથવા ઘણુ સમસ્ત ભાગને સ્પર્શ થાય છે કે નહીં એવા ત્રણ વિકલ્પ થયા.
હવે સમરત પુલ પરમાણુના સ્પર્શને ઉદ્દેશીને બીજા ત્રણ વિકલ્પ । मायामां आवे छे-सव्वेणं देस फुसइ, सव्वेण देसे फुसइ, सव्वेण सव्व फुसइ ? न्यारे मे पुस ५२मा मीन ५८ ५२मागुन २५श ४३ छ, ત્યારે શું તે પિતાના સમરત ભાગોથી તેના એક ભાગને સ્પર્શ કરે છે ? -અથળ પિતાના સમરત ભાગોથી તેના ઘણા ભાગોને સપર્શ કરે છે? અથવા પિતાના સમસ્ત ભાગોથી તેના સમરત ભાગને સ્પર્શ કરે છે?
આ રીતે કુલ નવ વિકલ્પોનું પ્રતિપાદન કરાયુ છે. “દેશ” શબ્દની સાથે દેશ, ઘણા દેશ અને સમસ્ત દેશને અનુક્રમે એજીને પહેલાં ત્રણ
भ ६२