________________
--
भा , 'देसे फुलइ ८, सव्वेर्ण सव्वं फुसइ९, एवं परमाणुपोमगले
दुप्पएसियं फुसमाणे सत्तमणवमेहि, फुसइ । परमाधु— गले तिप्पएसियं फुसमाणे निप्पच्छिमएहिं तिहि कुसइ।
जहा परमाणुपोग्गले तिप्पएसियं फुसाविओ एवं फुसावे. अवो जाव-अणंतपएसिओ । दुप्पएसिए णं भंते !' खंधे परमाणुपोग्गलं फुसमाणे पुच्छा ? तइयनवमेहिं फुसइ, दुप्पएसिओ दुप्पएसियं फुसमाणो पढमतइय-सत्तम नवमेहि फुसइ । दुप्पएसिओ तिप्पएसियं फुसमाणो आइल्लएहिय पच्छिल्लएहिंय तिहिं फुसइ, मज्झिमएहिं तिहिं विपडिसेहेयव्वं । दुप्पएसिओ जहा तिप्पएसियं फुसाविओ एवं फुसावेयवो जाव-अणंतपएसियं । तिपएसिएणं भंते ! खंधे परमाणुपोग्गलं फुसमाणे पुच्छा ? तइय-छट्ट-नवमेहि फुसइ, तिपयलिओ दुपाएसियं फुसमाणो पढमएणं, तइएणं, चउत्थ-छठ-सत्तम-नवमेहि फुसइ । तिपएसिओ तिपएसियं फुसमाणो सव्वेसु वि ठाणेसु फुसइ, जहा-तिपएसिओ तिपएसियं फसानिओ एवं तिप्पएसिओ जाव-अणंतपएसिओ भाणियव्वो ॥ सू० ४॥ - छाया-परमाणु पुद्गलः खलु भदन्त ! परमाणु पुद्गलं स्पृशन् , किं देशेन
परमाणुपुद्गल आदि की परस्पर में स्पर्शना की वक्तव्यता
(परमाणु पोग्गले णं भंते ! इत्यादि सूत्रार्थ-(परमाणुपोग्गले णं भंते ! ) हे भदन्त ! परमाणुपुद्गल
પરમાણુપુતલ આદિની અરસપરસના સ્પર્શવિષેનું કથન. " परमाणुपोगगेण भते !" त्यासूत्रार्थ-(परमाणुपोग्गलेण भंते !) . महन्त ! ४ ५२मापुरत