________________
प्रमेयमन्द्रिका टी० श० ५ उ० ६ सू०७ आधाकर्माद्याहारस्वरूपनिरूपणम् ४२६ इंय पडिक ते कालं करेइ-नत्थि तस्स आराहणां ' स खलु उक्तावधारकः पुरुषः तस्य स्थानस्य अनालोचितमतिक्रान्तः आलोचनपतिक्रमणमन्तरैव कालं करोति म्रियते चेत्तहिँ नास्ति तस्य अनालोचितप्रतिक्रान्तस्य जनस्य आराधना, अपितुः विराधनैव भवतीति । अथ ' सेणं तस्स ठाणस्स आलोइयपडिकते कालं करेइअत्थि तस्स आराहणा' स खलु उक्तावधारकः पुरुषः तस्य स्थानस्य आलोचितप्रतिक्रान्तः आलोचन-प्रतिक्रमणपूर्वकम् कालं करोति कालधर्म प्राप्नोति चेत्तदा अस्ति तस्य आलोचितप्रतिक्रान्तस्य पुरुषस्य आराधना, नतु विराधना । 'एएणं गेमेणं नेयवं-कीयगडं, ठवियं रइयगं, कंतारमत्तं, दुभिक्खभत्तं, वदलियाभतं, गिलाणभत्त, सेजायरपिंडं रायपिंड' एतेन उपयुक्तेन गमेन-अभिलापक्रमेण ज्ञातव्यम्-वक्ष्यमाणं वेदितव्यम्-तथाहि क्रीतकृतम् , श्रमणार्थ मूल्यदानेनानीत भक्तम्-आहारादिकम् स्थापितम्-साधुजनाय दातुं रक्षितम् , रचितकम् श्रमणाय नहीं होती है। किन्तु संयम विराधना ही होती है । ( से णं तस्स ठाणस्म आलोइयपडिकते कालं करेइ अस्थि तस्स आराहणा) यदि वह उस स्थानकी आलोचना और प्रतिक्रमण करके मरता है तो उस आलोचित प्रतिक्रान्त मनुष्य के आराधना होती है, विराधना नहीं होती है । अतः एएणं गमेणं नेयव्वं " इस गम से उपर्युक्त अभिला क्रम से यह जानना चाहिये कि ( कीयगडं ) क्रीतकृत-श्रमण के लिये मूल्य देकर लाया गया आहारादि भक्त (वियं) स्थापित-साधु को देनेके लिये रखा भोजनादिक, ( रड्यगं ) रचितक-मोदमानव निषि) छ " मे मनमा मानी छ, ( से णं तस्स ठाणस्स ॲणालोइयपडिक्कते कालं करेइ ) भने ते माधाभ३५ स्थाननी ( पाना કારણની ) આલેચના પણ કરતા નથી અને પ્રતિક્રમણ પણ કરતો નથી. આ રીતે આલેચના અને પ્રતિક્રમણ કર્યા વિના જે તે જીવ મરણ પામે, તેં એ મનુષ્ય આરાધક કહેવાતું નથી, કારણ કે તેનાથી સંયમની આરાધના थती नयी ५ विराधना ४ थाय छे. ( से णं तस्स ठाणस्स आलोइयपडिक्कते कालं करेइ अस्थि तस्स राहणा ) परन्तु नेते स्थाननी मातोयना पy કરે અને તેનું પ્રતિક્રમણ પણ કરે, અને ત્યાર બાદ જે તે મરણ પામે તે તે આલેચિત અને પ્રતિકાન્ત મનુષ્ય આરાધક જ કહેવાય છે, વિરાધક
डेवात नथी (एए णं गमेणं नेयव्वं ) ७५ ४उस मादापीथी को समन्व ४ ( कोयगड ) श्रमान निमित्त मूल्य मापान सापामा मावस, ( उवियर साधुन १२॥१॥ निमित्त AUGथी राजा भू पार्थ, ( रइयगं ) माहार