________________
भगवतीस्त्र ४२०
भगवानाह-'गोयमा! जंणं ते अन्नउत्थिया,जाव-मणुस्सेहितो-जे ते एवमाइंसु, मिच्छा ते एवमासु ' हे गौतम ! यत् खलु ते-अन्यथिका अन्यतीथिकाः यावत्-मनुष्यः, यावत्करणातू-' एवम् आख्यान्ति इत्यारभ्य-चत्वारि, पञ्च योजनशतानि बहु समाकीर्णो मनुष्यलोकः' इत्यन्तं संग्राहयम् ,तदुपसंहरतिये ते अन्यतीथिका एवम् उक्तप्रकारेण आहुः, तद् मिथ्या असत्यमेव ते कथयन्ति, तद्वचनस्यासत्यत्वं च तदीय विभङ्गज्ञानपूर्वकत्वादवसे यम् , अब भगवानाह'अहं पुण गोयमा ! एवं आइक्खामि एवामेव जाव-चत्तारि पंच जोयणसयाई बहु समाइन्ने निरयलोए नेरहएहिं ' हे गौतम ! अहं पुनः एवम्-वक्ष्यमाणप्रकारेण आख्यामि-यत् एवमेव-उक्तरीत्या यावत्-चत्वारि, पञ्च योजनशतानि बहु समाकीर्णः अत्यन्ताकीर्णः निरयलोका नरकलोकः नैरयिकैः ॥ सू० ५॥
मूलम्-"नेरइयाणं भंते! कि एगत्तं पभू विउव्वित्तए, पुहृत्तं पभू विउव्वित्तए ? जहा-जीवाभिगमे आलावगो तहा नेयम्वो, जाव-दुरहियासे ॥ सू०६॥ उत्थिया जाव मणुस्सेहिं जे ते एवमाहंसु मिच्छा ते एवमाहंसु ) अन्यतीथिक जन जो ऐसा कहते हैं कि एक सौ योजन से लेकर पांच सौ योजनतक मनुष्यलोक मनुष्यों से अत्यन्त व्याप्त है-सो ऐसा कहना उनका मिथ्या असत्य है । क्यों कि उनका ऐसा कथन सम्यक ज्ञान के अनुसार नहीं है किन्तु विभङ्ग ज्ञान पूर्वक ही है। (अहं पुण गोयमा! एवं आइक्खामि एवामेव जाव चत्तारि पंच जोयणसयाई बहुसमाइन्ने निरयलोए नेरइएहिं ) हे गौतम ! मैं तो ऐसा कहता हूं कि उक्तरीति के अनुसार यावत् चार पांच सौ योजन तक निरयलोक नारक जीवों से अत्यन्त व्यास है ।। सू०५॥
महावीर प्रभु तभने सो पाम आयेछ । (गोयमा ! ) गौतम ! (ज ण ते अण्णउत्थिया जाव मणुस्से हिं जे ते एवमाहसु मिच्छा ते एवमाहेसु) અન્ય મતવાદીઓ એવું જે કહે છે કે મનુષ્ય લેક ચારથી પાંચસે જન સુધી મનુષ્યથી ખીચોખીચ ભરેલા છે, એવું તેમનું કથન મિથ્યા (અસત્ય) છે. કારણ કે તેમનું તે કથન સમ્યકજ્ઞાન અનુસાર નથી, પણ વિર્ભાગજ્ઞાન પૂર્વકનું ॥ छ. ( अहं पुण गो यमा ! एवं आइक्खामि एवामेव जाव चत्तारि पंच जोयणसयाई बहुसमाइन्ने निरयलोए नेरइएहिं ) गौतम ! हुँ । मे छु ઉપર કહ્યા પ્રમાણેને ચારથી પાંચસે જન સુધીને નારકલેક નારક જીવથી भीयोभीय सरस छ. ॥ सू० ५ ॥