________________
३८४
भगवतीसूत्रे तदा तस्य मिथ्यादर्शनपत्ययिकी क्रिया भवति, यदा त्वसौ सम्यग्दर्शनस्तदा तस्य सा न भवतीत्याशयः । अथ क्रिया विपये एव किञ्चिद् विशेषतां प्रतिपादयितुमाह-'अह से भंडे अभिसमन्नागए भवई' अथेति पक्षान्तरद्योतनार्थः यदा खलु तत् चोरितं भाण्डम् अभिसमन्वागतं भवति, गवेषयतो गाथापतेरुपलब्धं भवति 'तयो सेय पच्छा सव्वाओ ताओ पयणुई भवंति' ततः पश्चात् चोरितभाण्डमाप्स्यनन्तरं तस्य च गाथापतेः सर्वाः ताः आरम्भिक्यादिमिथ्यादर्शनप्रत्ययान्ताः क्रियाः प्रतनुकीभवन्ति लध्वीभवन्ति, अपहृतभाण्डान्वेषणकाले गाथापतेः भी सकती है और नहीं भी लग सकती है। कारण इस का यह है । कि यदि वह गृहस्थ सम्यग्दर्शन गुणोपेत है तो उसमें ये चार ही क्रियाएँ लग सकेंगी-मिथ्यादर्शनप्रत्ययिकी क्रिया नहीं और यदि वह गृहस्थ मिथ्यादर्शनवाला मिथ्यादृष्टि है, तो उसे मिथ्यादर्शनप्रत्ययिकी क्रिया लगेगी। ___ अब सूत्रकार क्रिया के विषय में ही कुछ विशेषता प्रतिपादन करने के लिये कहते हैं- (अह से भंडे अभिसमन्नागए भवइ ) कि गाथापति का गया हुआ वह भाण्ड यदि गवेषणा करने पर उसे मिल जाता है तो (तओ सेय पच्छा सव्वाओताओपयणुई भवंति) उस चोरितभाण्ड प्राप्ति के बाद उस गाथापति की वे समस्त आरंभिकी आदि क्रियाएं आरम्भिकी क्रिया से लेकर मिथ्यादर्शनप्रत्ययिको क्रियानक की क्रियाएँ "प्रतनुकी भवन्ति" लघुरूप-कम हो जाती हैं-इसका कारण यह है “મિચ્છાદર્શન પ્રત્યયિકા કિયા તેને લાગી પણ શકે છે, અને નથી પણ લાગી શકતી » તેનું કારણ આ પ્રમાણે છે-જે તે વ્યક્તિ સમ્યગ્દર્શનથી યુક્ત હોય તે તેને પહેલી ચાર જ ક્રિયાઓ લાગે છે, મિથ્યાદર્શન પ્રત્યયિકી ક્રિયા લાગતી નથી. પણ જે તે વ્યક્તિ મિથ્યાદર્શનવાળી (મિથ્યાષ્ટિ) હોય તો તેને મિથ્યાદર્શન પ્રત્યયિકી ક્રિયા પણ લાગે છે, એટલે કે તેને પાંચે પાંચ કિયા લાગે છે.
હવ ક્રિયાના વિષયમાં જ શેઠી વિશેષતાનું પ્રતિપાદન કરવાને માટે સૂત્રકાર નીચેના પ્રશ્નોત્તરે આપે છે– ___"अह से भंडे अभिसमन्नागए भवइ" त वास। वेयना२ व्यतिन ने पासपोनी शो५ ४२di ४२di ते वासयो पाछ। भजी लय, त" तओ सेय पच्छा सव्वाओ ताओ पयणुई भवति" त्या२मा तना मार लिटी मा पाये ક્રિયાઓ શા કારણે અલ્પ માત્રાવાળી બની જાય છે તે સમજાવવામાં આવે છે.