________________
प्रेमयावन्द्रिका टी० शे० ५ उ० ६ सू० १ कर्मविषये निरूपणम् ६६५ तद्यथा-माणान् जीवान् अतिपात्य-हत्या, प्राणिहिसां कृत्वेत्यर्थः १, मृपा उक्सा मृपावादमुक्त्वा २, तथा 'तहारूवं समणं वा, माहणं वा अफासुएणं, अणे सणिज्जेणं असणपाण-खाइम-साइमेणं पडिलाभेत्ता' तथारूपं निरतिचारसंयमपालकं श्रमणं वा ब्राह्मणं वा अप्रासुकेन-अप्रशस्तेन अनेपणीयेन-एपणादोषदक्षितेन अकल्प्येनेत्यर्थः। अशन-पान-खादिम-स्वादिमेन प्रतिलाभ्य-लाभवन्तं कृत्वा अप्रासुकानेषणीयाशनादिकं दत्त्वेत्यर्थः । एवं खलु जीवा अप्पाउयत्ताए कम्म पकरेंति' एवम्-उक्तरीत्या करणेन खलु जीवाः अल्पायुष्कतायै कर्म प्रकुकारण इस प्रकार से हैं-(पाणे अइवाएत्ता, मुसं वइत्ता) प्राणातिपात जीवों को-मार करके अर्थात् प्राणिहिंसा करके, मृषावाद्-झूठ-बोलकर के, तथा-(तहारूवं समणं वा भाहणं वो अफासुएणं अणेसणिज्जेणं) तथारूप-यथाजात-निरतिचार संयम पालन करने वाले-श्रमणजन को माहन को, अप्रासुक, एवं अनेषणीय-अकल्प्य-एषणादोष से दूषित ऐसे (असन-पान-खाइम-साइमेणं पडिलाभेत्ता) अशन-पान-खाद्य
और स्वाद्यरूप चार प्रकार के ओहार द्वारा उन्हें प्रतिलाभित करके जीव अल्पायुष्क के कारणभूत कर्म का उपार्जन करते हैं। तात्पर्य कहने का यह है कि जो अल्पायु वाले होते हैं, वे गृहीत भव से अपने पूर्वभव में इन उल्लिखित कारणों का आचरण करके अल्पायु का बंध करते हैं-उनमें पहिला कारण है जीवों की हिंसा करना, इसे अल्पायु के, बंध का कारण इसलिये कहा गया है कि जीव जय हिंसा कर्म में प्रवृत्त होता है तब वह जीवों को अकाल में ही. भार डालना है। १२ मा प्रभारी छे-(पाणे अइवाएत्ता) डिसा ४रीने, (मुसं वइत्ता) मसत्य मोसीन, तथा (तहारूव समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असन-पान-खाइमसाइमेण पडिलामेता) शुद्ध सयभनुं पालन ४२ना२। श्रम
ને માહનને હિંસા ન કરે, હિંસા ન કરે એવો ઉપદેશ આપનાર માહન ४वाय छे. मासु (ोषयुक्त), मने अनेषीय (४८ नही तेवो) मशन, પાન, ખાદ્ય અને સ્વાદરૂપ ચાર પ્રકારને આહાર વહેરાવીને, જીવો અલ્પા યુષ્ય કર્મને બંધ કરે છે. આ કથનને ભાવાર્થ નીચે પ્રમાણે છે–
પૂર્વભવમાં જીવહિંસા, અસત્ય વચન આદિ ઉપરોક્ત કારણે મુજબનું વર્તન કરનાર જીવ ચાલુ ભવમાં અલ્પાયુષ્ય ભોગવે છે–દીર્ધાયુષ્ય ભગવતે. નથી કારણ કે એવો જીવ પૂર્વભવમાં કરેલાં કર્મોને લીધે અલ્પાયુને બંધ કરે છે. જીવહિંસાને અલ્પાયુના બંધનું સૌથી પહેલું કારણ ગણ્યું છે, તેનું કારણ શું હશે? જ્યારે જીવ હિંસાકર્મમાં પ્રવૃત્ત થાય છે, ત્યારે તે દ્વારા