________________
प्रमेयचन्द्रिका टीका शै०५उ०५सू०३ कुलकरतीर्थकरादिवक्तव्यतानिरूपणम् ३५७ तिष्ठति, यावत्पदेन श्रमणं भगवन्तं महावीरं वन्दते नमस्यति वन्दित्वा, नमस्यित्वा संयमेन तपसाऽऽत्मानं भावयन् इति संग्राह्यम् इति ॥ सू० ३ ॥ इति श्री विश्वविख्यात - जगवल्लभ - प्रसिद्धवाचकपञ्चदशभाषाकलि. तललितकलापालापक-प्रविशुद्धगधपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दकश्रीशाहू छत्रपतिकोल्हापुरराजमदत्त जैनशास्त्राचार्य' पदभूषितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री घासीलालव्रतिविरचिता श्री भगवतीसूत्रस्य प्रमेयचन्द्रिकाख्यायां
व्याख्यायां पञ्चमशतकस्य पञ्चमोदशकः समाप्तः ॥ ५-५ ॥ 'सर्वधा सत्य ही है इस प्रकार कह कर वे गौतम भगवान यावत् अपने स्थान पर विराजमान हो गये। यहाँ थावत्पद से 'श्रमणं भगवन्तं महावीरं वंदते, नमस्यति, वन्दित्वा, नमस्यित्वा, संयमेन तपसा आत्मानं भावयन् ' इस पाठ का संग्रह हुआ है । सू० ३ ।। जैनाचार्य श्री घासीलालजी महाराजा कृत "भगवतीसूत्र" की प्रिय.
दर्शिनी व्याख्याके पांचवे शतकके पांचवां उद्देशासमास ॥५-५|| આપે જે પ્રતિપાદન કર્યું તે સર્વથા સત્ય છે આપની વાત યથાર્થ છે.” આ પ્રમાણે કહીને શ્રમણ ભગવાન મહાવીરને વદણા નમસ્કાર કરીને, સાયમ અને તપથી આત્માને ભાવિત કરતા ગૌતમ સ્વામી તેમને સ્થાને જઈને બેસી ગયા. સૂ-૩ જૈનાચાર્ય શ્રી ઘાસલાલજી મહારાજ કૃત “ભગવતીસૂત્ર ની પ્રિયદર્શિની
વ્યાખ્યાનો પાંચમાં શતકને પાંચમા ઉદ્દેશક સમાપ્ત છે ૫-૫