________________
प्रमैयचन्द्रिका टीका श०५ उ० ५ सू० २ अन्यतीथिकवक्तव्यताकथनम् ३६९ वेदयन्ति, अनेवभूतामपि वेदनां वेदयन्ति । तत् केनार्थेन तच्चैव ? गौतम ! ये खल नैरयिकाः यथा कृतानि कर्माणि तथा वेदनां वेदयन्ति, ते खलु नैरयिकाः एवंभूतां वेदनां वेदयन्ति, ते खल नैरयिकाः अनेवंभूतां वेदनां वेदयन्ति, तत् तेनार्थेन एवं यावत् वैमानिकाः । संसारमण्डलं ज्ञातव्यम् ॥ ० २॥ . पि वेयणं वेदेति, अणेवभूयं पि वेयणं वेदेति) हे गौतम ! नारक जीव एवंभूत वेदना को भी भोगते हैं तथा अनेवंभूत वेदना को भी भोगते हैं। (से केणटेणं तं चेव ) हे भदन्त । ऐलो आप किस कारण से कहते हैं कि नारकजीव एवंभूत वेदना को भी भोगते हैं, और अनेवभूत वेदना को भी भोगते हैं ? (जेणं नेरच्या जहा कडा कम्मा, तहा वेयर्ण वेदेति, तेणं नेरइया एवंभूयं यणं वेदेति, जेणं नेरड्या जहा कडा कम्मा णो तहा वेयणं वेदेति,तेणं नेरइया अणेवंभूयं वेधणंयं वेदेति-से तेणटेणं एवं जाव वेमाणिया ) जो नोरक जीव जैसा उन्होंने फर्म किया है उसी के अनुसार वेदना को लोगते हैं वे नारक जीव एवं सप्त वेदना को भोगते हैं तथा जो नारक जीव जैसा कर्म किया है उस कृत कर्म के अनुसार वेदना को नहीं भोगते हैं वे नारक जीव अनेवंभूत वेदना को भोगते हैं ऐसा कहा जाता है। इस कारण हे गौतम ! मैंने ऐसा कहा है। इसी तरह से यावत् वैमानिकों में भी जानना चाहिये । (संसार मिन्न प्रारी वहना माग छ ? "गोयमा । नेरइयाण एवं भूयपि वेयण वेदेति, अणेवभूय पि वेयण वेदेति" गौतम ! ना२) ४मध अनुसारनी વેદના પણ ભોગવે છે અને કર્મબંધથી જુદા પ્રકારની વેદના પણ ભગવે છે “से केणठेण त चेव" महन्त ! मा५॥ ४ारणे सो छ। नारी सेवा ભૂત વેદનાનું પણ વેદન કરે છે અને અનેવંભૂત વેદનાનું પણ વેદન કરે છે.
" जे ण नेरइया जहा कडा कम्मा, तहाँ वेयण वेदेति, ते ण नेरइया एवं भूय वेयण वेदेति, जेण नेरइया जही कडाकम्मा णो तहा वेयण वेदेति, तेण' नेरइया अणेवभूय वेयण' वेदेति-से तेणठेण."२ ना२४ । भरे रेखi કર્મો અનુસાર વેદના ભગવે છે, તે નારકો એવંભૂત વેદના ભગવે છે, અને જે નારકો કરેલાં કર્મ અનુસાર વેદના ભગવતા નથી, તે નારકો અનેવભૂત વેદના ભોગવે છે, એવું કહેવામાં આવે છે. હે ગૌતમ! તે કારણે મેં એવું કહ્યું છે કે કેટલાક નારકો એવંભૂત વેદના ભેગવે છે અને કેટલાક અનેવંભૂત वहन सागवे छ. "एव'जाव वेमाणिया" वैमानिकी पर्य-तना विषयमा ५१