________________
प्रमेयद्रिका टोका श० ५ उ०४ सू० ११ केवली प्रणीतमनोषधः निरूपणम् २९५
मूलम् -" केवली णं भंते! पणीयं मणं वा वई वा धारेजा ? हंता, धारेजा, जहाणं भंते! केवली पणीयं मणं वा, वई वा धारेजा, तेणं वेमाणिया देवा, जाणंति, पासंति ? गोयमा ! अत्थे गइया जाणंति, पासंति, अत्थे गइयां ण जाणंति, ण पासंति, सेकेण्डेणं जाव--न पासंति ? गोयमा ! मणिया दुविहा पण्णत्ता, तं जहा - माइमिच्छा दिट्ठी उववनगा य, अंमाई सम्मदिट्ठी उववन्नगा य । तत्थ णं जे ते माइमिच्छा दिठ्ठी उववन्नागा ते न जाणंति, नपासंति, तत्थणं जे ते अमाई सम्मदिट्ठी उववन्नगा ते णं जाणंति, पासंति, से केणट्टेणं एवं बुच्चइ- अमाई सम्मदिट्टी जाव पासंति ? गोयमा ! अमाई सम्मदिट्ठी दुविहा पण्णत्ता - अनंतशेववन्नगा य, परंपरोववन्नगा य, तत्थ णं अणंतरोववन्नागा न जाणंति, परंपरोववन्नगा जाणंति । से केणद्वेणं भंते! एवं बुच्चइ - परंपरोववन्नगा जाव जाणंति ? गोयमा ! परंपरोववन्नगा दुविहा पण्णत्ता -- पज्जत्तगा य, अपज्जत्तगा य । पज्जत्ता जाणंति, अपजत्ता नं जाणंति एवं उवउत्ता अणुवउत्ता । तत्थ णं जे ते उवउत्ता ते जाणंति, पासंति, तेणट्टेणं तं चैव ॥ सू० ११ ॥
छाया - केवली खलु भदन्त ! प्रणीतं मनो वा, वचो वा धारयेत् ? हन्त, धारयेत् यथा खलु भदन्त ! केवली प्रणीतं मनो वा वचो वा धारयेत्, तद् ' केवली णं भंते!' इत्यादि ।
सूत्रार्थ - (केवली णं भंते । पणीयं मणं वा वई वा धारेज्जा ) हे भदन्त । केवलज्ञानी प्रणीत-प्रकृष्ट मन अथवा वचन को धारण करते " केवली ण भंते ! " धन्याहि
सूत्रार्थ - केवली णं भवे । पणीय मण वा वइ वा धारेज्जा ? ) हे महन्त ! ठेवणज्ञानी अशीत-अङ्गुष्ट भन भने वथनने शु धारय उरे हे ? ( हंता धारेज्जा )