________________
ર૮
भगवती सूत्रे
उक्ताः सन्तः श्रमणं भगवन्तं महावीरं वन्दन्ते, नमस्यन्ति वन्दित्वा नमस्यित्वा च 'अमुत्तं कुमारसमणं अगिलाए संगिति जाब-वेयावडियं करेंति' अतिमुक्तं कुमारभ्रमणम् अग्लानतया संगृह्णन्ति यावत् - वैयावृत्यं कुर्वन्ति । यावत्करणात्अग्लानतया उपगृह्णन्ति, अग्लानतया भक्तेन, पानेन, विनयेन ' इतिसंग्राहम् || झु० ४ ॥
महावीरं प्रति देवद्वयस्य शिष्यविषयक वक्तव्यतामस्तोत्र:मूलम् - " तेणं कालेणं, तेणं समएणं महासुक्काओ कप्पाओ, महासग्गाओ महाविमाणाओ दो देवा मड्डिया, जाव - महाणुभागा समणस्स भगवओ महावीरस्स अंतियं पाउन्भूआ । तएणं ते देवा समणं भगवं महावीरं मणसा चैव वंदंति, नमसंति, मणसा चेव इमं एयारूवं वागरणं पुच्छति -कइ णं भंते! देवाणुप्पियाणं अंतेवासि सयाई सिज्झिहिंति, जावअतं करेहिंति ? । तएणं समणे भगवं महावीरे तेहिं देवेहिं मणसा पुढे तेलिं देवाणं मणसा चेत्र इमं एयारूवं वागरणं
भगवतों को समझाया - तब उन स्थविर भगवतों ने विशेषरूप से प्रभुदित होकर श्रमण भगवान् महावीर को वंदनाकि और नमस्कार किया वन्दना नमस्कार करके फिर उन्होंने (अइमुत्त कुमारसमणं अगिलाए सहि त्ति जाव वेयावडिय करेंति ) अतिमुक्त कुमार श्रमण को अच्छी तरह से श्रद्धापूर्वक अपनाया यावत् उनकी वैयावृत्ति की। यहां यात्र त्पद से (अग्लानतया उपगृह्णन्ति, अग्लानतथा भक्तेन पानेन विनयेन ' पूर्वोक्त पदों का संग्रह हुआ है ॥सू. ४ ॥
જ્યારે શ્રમણ ભગવાન મહાવીરે તે સ્થવિર ભગવાનેાને આ પ્રમાણે સમજાવ્યું, ત્યારે તેમણે આનહિત થઈને શ્રમણ ભગવાન મહાવીરને વંદના કરી અને नमस्र अर्था. वहना नमस्र अरीने " अइमुत्त कुमारसपणं अगिलाए संगि• हंति जाव वेयावडिय करें ति " तेमले मासश्रमण अतिभुक्ताने श्रद्धा ने પ્રસન્નતા પૂર્ણાંક અપનાવ્યા, પ્રસન્નચિત્ત તેમની સભાળ રાખવા માંડી, પ્રસન્ન ચિત્ત આહાર, પાણી આદિ લાવી આપીને વિનયભાવથી તેમનુ' વૈયાવૃત્ય (સેવા) ४२वा भांडी ॥ सू. ४ ॥