________________
प्रमेयचन्द्रिका टोका श० ५ उ०४ सू० ४ अतिमुक्तकस्वरूपनिरूपणम् २३३ नौका जलप्रवाहे प्रवाहयति तथा अयम् अतिमुक्तो नाम कुमारश्रमणः पतिग्रहक निजपात्रम् उदके कृत्वा-संस्थाप्य प्रवाहयन् प्रवाहयन्, पौनः पुन्येन संतारयन् अभिरमते, 'तं च थेरा अदक्खु' तं चातिमुक्तं बालबद् रममाणं स्थविराः मुनयः अद्राक्षुः दृष्टवन्तः दृष्ट्वा च ते रथविराः 'जेणेव समणे भगवं महावीरे तेणेव उवागच्छति' यौव यस्मिन्नेव प्रदेशे श्रमणो भगवान् महावीरो विराजते स्मतस्मिन्नेव प्रदेशे उपागच्छन्ति, उपागताः, 'उवागच्छित्ता एवंचयासिसु ' उवागम्य एवम् वक्ष्यमाण प्रकारेण अवादिषुः-ते स्थविराः बालवद् रममाणस्य चेष्टां दृष्ट्वा तमुपहसन्त इव भगवन्तम् पृष्टवन्तः हे भदन्त ! एवं खलु देवाणुप्पियाणं अंतेवासी अइमुत्ते णाम कुमारसमणे' एवं खलु वालबद् रममाणो देवानुप्रियाणां भवताम् अन्तेवासी शिष्यः अतिमुक्तो नाम कुमारश्रमणो वर्तते इति, सेणं भंते ! अइमुत्ते कुमारसमणे कइ हि भवग्गहणे हि सिज्ज्ञिहिद, जाव-अंतं करेडिइ ' हे. को जल प्रवाह में तिराता है, उसी तरह ये अतिमुक्त कुमार श्रमण भी अपने पात्र को पानी में प्रक्षिप्त करके वार २ उसे तैराने लगे इस. मकार ये वहां क्रीडा करने में लग गये (तं थेरा अदक्खु ) इस तरह की क्रीडो में तत्पर बने हुए उन्हें स्थावरों ने देख लिया, सो देखकर वे (जेणेव समणं भगवं महावीरे तेणेव उवागच्छति) जहाँ पर श्रमण भगवान महावीर विराजमान थे वहाँ पर आये। (उवागच्छित्ता) वहां आकर के उन्हों ने अतिमुक्त का उपहार करते हुए प्रभु से ( एवं वयासी) ऐसा कहने लगे ( एवं खलु देवाणुप्पियाणं अंतेवासी अहमुत्ते णामं कुमारसमणे ) हे भदन्त ! आप देवानुप्रिय का शिष्य जो अतिमुक्त कुमार श्रमण हैं वे इस समय बालकों जैसी चेष्टा कर रहे हैं। सो हम आपसे यह जानना चाहते हैं कि (से णं भंते ! अइमुत्ते कुमारसमणे काहि भवरगहणेहि सिमिहिइ ) हे भदना ! ये अतिપણ તેમના પાત્રને વારંવાર પાણીમાં મૂકીને તેને તરાવવાની કીડામાં મગ્ન था गया. “ त थेरा अदाखु" मा ५२नी ४२ता मासभुनि मतिभुताने स्थवि ने गया. “जेणेव समणं भगवं महावीरे तेणेत्र बागच्छति " તેમની તે ક્રીડા જોઈને તેઓ જ્યાં શ્રમણ ભગવાન મહાવીર વિરાજમાન હતા Ni गया. " उवागच्छित्ता " त्यां धन भरी मतिभुतनी 8851 Enqdi, "एवं बयासी" भगवान महावीरने । प्रभारी प्रश्न -" एवं खलु देवाणुप्पियाणं अतेवासी अइमुत्ते णाम कुमारसमणे" & Red ! ५ वानुप्रियता અતિમુક્તક બાલમુનિ નામને જે શિષ્ય છે, તે અત્યારે બાલક જેવી ચેષ્ટા કરી રહ્યો છે. તે અમે આપની પાસેથી એ જાણવાની ઇતેજારી રાખીએ છીએ
भ ३०