________________
प्रमेववन्द्रिका टी० श० ५ उ० ४ सू० ४ अतिमुक्तकस्वरूपनिरूपणम् २३१ भद्रका प्रकृत्या स्वभावेन भद्रका अनुकूलवृत्तिकः, यावत्-विनीतः ! विनयसम्पन्नः विहरति, यावत् करणात् 'पगइउसंते, पगइपयणुकोहमाणमायालोहे, मिउमद्दबसंपन्ने, आलीणे, भद्दए' त्ति, प्रकृत्युपशान्तः, प्रकृतिमतनुक्रोधमानमायालोमा, मुदुमारसम्पन्नः, आलीना, भद्रकः' इति संग्राहयम् । तत्र-प्रकृत्युपशान्तः-मकृ. त्यैव स्वभावेनैव उपशान्तः, प्रकृतिपततु क्रोधमानमायालोभः-प्रकृत्यैव-स्वभावे नैव प्रतनवः प्रतलाः अल्पाइत्यर्थः क्रोधमानमायालोमा यस्य स तथा. मृदुमादेव संपन्न:-मृदु च तन्मार्दवं च मृदुमार्दवम्-अत्यन्तमार्दवमित्यर्थः, तेन संपन्नः, आलीन:, गुर्वाश्रितः, अतएव भद्रक इति, 'तएणं से अइमुत्ते कुमारसमणे अन्नया कयाई ' ततः खलु सः अतिमुक्तकुमारश्रमणः, अन्यदा एकदा कदाचित् 'महावुटिकासि निवयमाणसि' महाष्टिकाये निपतति सति अविच्छिन्नधारया मुशलाधारजलचर्षणकाले 'कक्खपडिग्गह-रयहरण मायाए वहिया संपट्टिए विहाराए' हुए कहते हैं कि ये अतिमुक्त कुमार श्रमण 'पगइभदए जाब विणीए' प्रकृतिभद्र यावत् विनीत थे-अर्थात् स्वभाव से ही ये भद्रपरिणामी-, अनुकूल वृत्तिवाले यावत् विनयसंपन्न थे-यहां 'यावत् ' पद से 'पराइ उवसंते, पगइपयणु कोहमाणमायालोहे मिउमदच संपन्ने, आलीणे, भद्दए' इन पदों का संग्रह हुआ है । प्रकृति-स्वभाव से ही ये अतिमुक्त कुमार उपशान्त थे, स्वभाव से ही इनमें क्रोध, मान, माया और लोभ ये कषाय पतली-अल्प थीं । अत्यन्त मार्दव भाव से ये युक्त थे, शालीन-गुरुमहाराज के आश्रित थे, इसीलिये भद्रक थे। (तएणं से अहमुत्ते कुमारसमणे अन्नयाकयाइं ) ये अतिमुक्त कुमार श्रमण किसी एक समय (महावुटिकायंसि निवयमाणंसि ) जब कि मेघ अपनी अविच्छिन्न धारा से बरस रहा था-वर्षा बन्द होने के बाद ( कक्खप डिगा-स्यहरण मायाए पहिया संपढ़िए विहारोए ) अपनी कांख में विनयी उता. मी “जाव" ( यावत् ) ५४थी नीयन विशेष|| se કરવામાં આવ્યાં છે.
" पगइ उवसते, पगइपयणुकोहमाणमायालोहे, मिउमद्दवसंपन्ने, आलीणे, भद्दए " तसा स्वभावे 6शान्त ता, तमनाभा अध, भान, माया, होम કષાયે ઘણું જ અલ્પ પ્રમાણમાં હતા, તેઓ અત્યંત માર્દવયુકત હતા, " आलीन" तेमा शुरु महारा11 माश्रित तो भने तेथी सत्यत सण RRRIEना ना. " तणं से अइमुत्ते कुमारसमणे अन्नया कयाई" ते मतिभुत नामान A4 मे समये " महावुद्धिकोयसि निवयमाणसि" भूशणधार परसाई ५ गया पछी (वरसा६ मध थया माह) “कक्ख पडि