________________
प्रमैयचन्द्रिका टीका श० ५ उ० ४ सू० ४ अतिमुक्तकस्वरूपनिरूपणम् शरीरिकश्चैव, ततस्ते स्थविराः भगवन्तः श्रमणेन भगवता महावीरेण एवम् उक्ताः सन्तः श्रमणं भगवन्तं महावीरं चन्दन्ते नमस्यन्ति, अतिमुक्तं कुमारश्रमणम् अग्लानतया संगृह्णन्ति-यावत् वैयावृत्त्यं कुर्वन्ति ॥ मू०४॥ ____टीका-पूर्व महावीरस्य गर्भान्तरसंक्रमणरूपाश्चर्यजनकवृत्तान्तःप्रतिपादितः, अथ तच्छिष्यविशेषस्याश्चर्यकारकवृत्तान्त प्रतिपादयितुमाह--" तेणं किसी ग्लानि भावके उसके प्रसन्नता पूर्वक सहायक होवो,और अच्छी तरहसे आहार, पानी एवं विनय से इसकी सेवा करो । क्यों कि (-अह मुत्तेणं कुमारसमणे अंतकरे चेव, अंतिम सरीरीए चेव ) वे अतिमुक्त कुमार श्रमण समस्त दुःखों को नाश करने वाले हैं । यह चरमशरीरी हैं अर्थात् इसी भव में मोक्ष जायेंगे (तएणं ते थेरा भगवंतो समणेणं भगवयो महावीरेणं एवं वुत्ता समाणा समणं भगवं महावीरं वंदंति. नमसंति, अइमुत्तं कुमारसमणं अगिलाए संगिण्हंति, जाव वेयोवडियं करेंति ) इस प्रकार से श्रमण भगवान महावीर के कहने पर उन स्थविरों ने श्रमण भगवान महावीर को वंदना की नमस्कार किया और फिर अतिमुक्त कुमार श्रमण को अच्छी तरह से विना किसी ग्लानि भाव के अपनाया यावत् सेवा करने लगे। - टीकार्थ- पहिले महावीर प्रभु का गर्भान्नर संक्रमणरूप आश्चर्य जनक वृत्तान्त कहा जा चुका है अब उन्हीं प्रभुके विशेष शिष्य का રાખે, પ્રસન્ન ચિત્તે તેના સહાયક બને, અને આહાર, પાણી અને વિનયથી तमनी साराभा सारी रीत सेवा ४२. ( अइमुत्तेणं कुमारसमणे अंतकरे चेत्र, अंतिमसरीरिए चेव) ४.२९ ते मासवाणु भतिभुत समस्त माथी भुत થવાના છે, તેઓ ચરમશરીરી છે (આ ભવમાં જ મોક્ષ પ્રાપ્ત કરવાના છે. (तएणं ते थेरा भगवंतो समणेणं भगवया महावीरेण एव वुत्ता समाणा समर्थ भगवं महावीर चंदंति, नमसंति, अइमुत्तं कुमारसमणं अगिलाए संगिण्डंति, जाव वेयावडियं करेंति)
શ્રમણ ભગવાન મહાવીરના આ પ્રકારનાં વચને સાંભળીને તે સ્થવિર ભગવાનએ શ્રમણ ભગવાન મહાવીરને વંદણા કરી, નમસ્કાર કર્યા. ત્યાદ બાદ તેમણે શ્રમણકુમાર મુક્તકને વિના સંકેએ–શ્રદ્ધા અને પ્રસન્નતા પૂર્વક અપનાખ્યા અને તેઓ તેમને સહાય કરવા લાગ્યા. આહાર, પાણી, વિનય આદિ વડે તેઓ તેમની સેવા કરવા લાગ્યા. | ટીકાઈ–-પહેલાંના પ્રકરણમાં ત્રિશલા દેવીને શરીરમાંથી મહાવીરના ગર્ભનું સંહરણ કરવાને વિષય સ્પષ્ટ કરાવે છે. હવેના પ્રકરણમાં એજ મહા