________________
भगवतीचे
.२१६
सूत्रेषु जीवविवेकबहुवचनालापकसूत्रेषु जीवै केन्द्रियवज : जीवपदम् एकेन्द्रिय पदानि पृथिवीकायादि विषयाणि वर्जयित्वा त्रिभङ्गको भङ्गत्रयं बोध्यम्, तथा जीवानां बहुत्वेन जीवपृथिवीकायादिविषयक एक एव भङ्गो विज्ञेयः, नैरयिकादिवैमानिकान्तविपयकै कोनविंशत्यालापकाश्च पूर्ववदेव त्रिसंख्यका अवसेयाः तथाकाराश्चोपरि प्रदर्शिताः ॥ ०२ ॥
॥ शक्रदूत - हरिनैगमेषिनामदेववक्तव्यता प्रस्तावः मूलम् - हरीणं भंते! हरिणेगमेसी सक्कदूए इत्थीगब्र्भ संहरमाणे किं गभाओ गब्भं साहरइ १, १, गब्भाओ जोणि साहरइर, ? जोणीओ गब्भं साहरइ ३, १, जोणीओ जोणि साहरइ ४, १ गोयमा ! नो गव्भाओ गब्र्भ साहरइ १, नो गव्भाओ जोणिं साहरइ २, नो जोणिओ जोणिं साहरइ३, परामुसिय परामुसिय अव्वाबाहेणं अव्वावाहं जोणिओ गब्र्भ साहरइ पभूणं भंते! हरिणेगमेसी सक्कस्स णं दूए इत्थी गब्र्भ न हसिरंसि वा, रोमकूवंसि वा, साहरितए वा, नीहरित्तए वा ?
एस जीवेगिदियवज्जो तियभंगो) जीवविषयक बहुवचनवाले आलापक सूत्रों में जीव पद और एकेन्द्रिय पृथिवी कायादि विषयक पदोंकों छोड़ कर तीनभंग जनाना चाहिये । अर्थात् जीव तथा पृथिवी वगैरह के जीव बहुत हैं इसलिये वहां पर एकवचनंवाला भंग संभावित नहीं होता है । वहाँ तो " सात प्रकार के बंधक तथा आठ प्रकार के बंधक " ऐसा एक ही भङ्ग संभवता है । नारक आदि उन्नीस पदों में तीन भंग संभवित होते हैं । इस विषय को पीछे स्पष्ट किया गया है | सूत्र २ ||
સૂત્રેામાં જીવપદ અને એકેન્દ્રિય પૃથ્વીકાયાદિ વિષયક પદેને છેડી દઈને ત્રણ ભગ સમજવા જોઈએ. કારણ કે જીવ તથા પૃથ્વીકાય વગેરેના જીવાની સખ્યા ઘણી મેાટી છે. તેથી એક વચનવાળા ભંગ અહીં સંભવી શકતા નથી. ત્યાં તે “ સાત પ્રકારના મધક તથા આઠ પ્રકારના અધક” એવા એક જ ભગ સભવે છે. નારક આદિ ૧૯ પદોમાં ત્રણ ભંગ સભવી શકે છે આ વિષયનું स्पष्टी४२] पाछ्ण ४२वामां आवे छे ॥ सू २ ॥