________________
प्रमेयचन्द्रिका टोका श० ५ उ० २ सू० २ ओदनादिद्रव्यशरीरनिरूपणम् १२७ यावत्-अग्निकाय शरीराणि, इति वक्तव्यं स्यात् । अथ खल भदन्त ! अयः, ताम्रम् , त्रपुः, सीसकम् , उपलः, कट्टः एते किं शरीरा इति वक्तव्यं स्यात् अयः ताम्रम् , त्रपुः सीसम्म् उपलः कट्टः एते पूर्वभाव प्रज्ञापनां प्रतीत्य पृथीवी जीव शरीराः ततः पश्चात् शस्त्रातीताः यावन्- अग्निजीव शरीराः इति वक्तव्यं स्यात् । अथ खलु भदन्त ! अस्थि, अस्थिध्यामम् , चर्म, चमध्यामम् , रोम, रोमध्यामम् , शृङ्गम् , शृङ्गध्यामम् , खुरः,खुरध्यामम् , नखानखध्यामम् , एतानि कि शरीराणि इति वक्तसे कूट दिया जाता है यावत् वह अग्निद्वारा उत्तप्त होकर भिन्न प्रकार के रंग को धारण कर लेता है तब वह अग्निकाय जीव का शरीर कहा जाता है। (अह णं भंते ! अये, तंवे, तउए सीसए, उर्वले, कसहिया एएणं किं सरीरा तिक्त्तव्यं सिया?) हे भदन्त ! लोहा, तांबा रांग, सीसा, जला हुओं पत्थरचना, और कसट्टिया-किट ये पदार्थ किनके शरीर हैं ? ( गोयमा ! अये, तंवे, तउए, सीसए, उवलेकसट्टिया एएण पुव्वभावपन्नवणं पडुच्च पुढवी जीवसरीरा, तओ पच्छा सत्थाईय। जाव अगणि जीवसरीरा इ वत्तव्वं सिया) हे गौतम ! लोहा, तांबा, रांग, सीसा, जला हुआ पत्थर चूना और कसटिया किट्ट ये सब पदार्थ पूर्वप्रज्ञापननय की अपेक्षा से पृथिवीकायिक जीव के शरीर हैं, बाद में जब ये शस्त्रद्वारा कूटे जाते हैं यावत् तब वे अग्निकायिक जीव के शरीर कहे जाते हैं । ( अहं णं भंते ! अट्ठी, अहिज्झामे, चम्मे, चम्मझामे, रोमे, रोमज्झामे, सिंगे सिंगज्झामे, खुरे, खुरज्झामे, नखे, नखज्झामे, છે અને અગ્નિદ્વારા પ્રાપ્ત કરવા પર્યન્તની ઉપરોક્ત ક્રિયાઓ કરવામાં આવે છે, ત્યારે તે જુદા જ પ્રકારનો રંગ ધારણ કરે છે, અને ત્યારે તેને અગ્નિકાય જીવનું શરીર કહેવામાં આવે છે __ (अह णं भते ! अये. तंबे, सीसए त उए, उबले, कसट्टियां एए णं कि सरीरा ति वत्तव्य सिया १) महन्त ! बाटु, तiभु', सा, सी, मणे पथ्थर युने। मने सिट्टिया () से पहचान होना शरी२ ४ा छ ? ( गोयमा ! अये तं, तउए, सीसए, इवले कसट्टिया ए ए णं पुव्वभावपन्नवणं पडुच्च पुढवी जीव सरीरा, तओ पन्छा सत्थाइया जाव अगणिजीव सरोरा इ वत्तव्य सिया) હે ગૌતમ! લોઢું, તાજું, કલાઈ, સીસું, ચુ અને કાટને પૂર્વ પ્રજ્ઞાપન નયની અપેક્ષાએ પૃથ્વીકાયિક જીવનાં શરીર કહ્યાં છે, ત્યાર બાઢ શસ્ત્રારા તેમને ખાંડવામાં આવે તથા અગ્નિદ્વારા ઉપરોક્ત ક્રિયાઓ કરવામાં આવે ત્યારે तेने मनायि बना शरी२ ४ छ ( अह ण भते । अट्ठी, अद्विज्झामे, चम्मे, चम्मझामे, रोमे, गेमज्झामे, सिंगे, सिंगज्झामे, खुरे, खुरज्झामे, नखे,