________________
प्रभैयचन्द्रिका टीका श० ५ ३०१ सू०२ ओदनादिद्रव्यशरीरनिरूपणम् १२५ अगणि जीव सरीराइ वत्तव्वं सिया। अहणं भंते ! अट्ठी, अद्विज्झामे, चम्मे, चम्मज्झामे, रोमे, रोम-झामे, सिंगे, सिंगज्झामे, खुरे, खुरज्झामे, नखे, नखज्झामे-एएणं किं सरीराइ वत्तव्वं सिया ? गोयमा ! अट्ठी, चम्भे, रोमे, सिंगे, खुरे, नहेएएणं तसपाणजीवसरीरा, अहिज्झामे, चम्मज्झामे, रोमज्झामे, सिंग-खुर-णहज्झामे-एएणं पुवभाववन्नवणं पडुच्च तसपाण जीव सरीरा, तओ पच्छा, सत्थवाईआ, जाव-अगणि त्ति, वत्तव्वं सिया । अह भंते ! इंगोले, छारिए, भुसे, गोमए -एएणं किं सरीराइ वत्तव्वं सिया ? गोयमा! इंगाले, छारिए, भुसे, गोमए, एएणं पुव्वभावपन्नवणं पडुच्च एगिदिय जीव सरीरप्पयोग परिणामिआवि,जाव - पंचिंदियजीवसरीरप्पयोग परिणामिआ वि० तओ पच्छा, सत्थाइआ, जाव-अगणिजीव सरीराइ वत्तव्वं सिया ॥ सू० २॥
छाया-अथ भदन्त ! ओदनः, कुल्माषः सुरा, एते किं शरीरा इति वक्त व्यस्यात् ? गौतम ! ओदने, कुल्माषे, सुरायां च यानि घनानि द्रव्याणि, एतानि
__ ओदनादि द्रव्यविशेष वक्तव्यता
(अह भंते ! ओदणे) इत्यादि । सूत्रार्थ- (अह णं भंते ! ओदणे, कुम्मासे, सुरा एएणं कि सरीरा त्ति वत्तब्वं सिया) हे भदन्त ! ओदन, कुल्माष और मदिरा ये द्रव्य किनके शरीर हैं ? ( गोयमा ! ओदणे, कुम्माले, सुराए य जे घणे दवे एएणं पुब्वभावपन्नवणं पडुच्च वणस्सइ जीवसरीरा) हे गौतम !
એદનાક દ્રવ્ય વિશેષની વક્તવ્યતા“ अह भंते ! ओदणे" त्यालसूत्राय- ( अहण भते । ओदणे, कुम्मासे, सुरा एए णं कि सरीरी त्ति पत्त सिया १) महन्त । माइन (मात ) मुभाष मन मलिश माह द्रव्याने ४था वाना शरीर उपाय छ १ (गोयमा !) गौतम ! (ओदणे, कुम्मासे सुराए य जे पणे वे एए णे पुत्वभावपन्नवणं पडुच्च वणरसइ जीव