________________
प्रकाशं. ५ ० १ सु. २ वायुस्वरूपनिरूपणम्
१०३
छाया - वायुकायः खलु भदन्त ! वायुकाये एव अनेकशतसहस्रकृत्वः अपत्य अपत्य तत्रैव भूयो भूयः प्रत्यायाति ? हन्त गौतम । यावत् प्रत्यायाति 1 अथ तृतीयालापक सुचवितुमाह-' पुढे उद्दाइ ' स्पृष्टः अपद्रवति स्व पर तदुभय शस्त्रादिना स्पृष्टः = उपहत एव अपद्रवति म्रियते इत्यर्थः । तदालापकाकारस्तु-' से भंते ' किं पुट्ठे उद्दाह अपुट्ठे उद्दाइ ? गोयमा ! पुढे उद्दाड़ नो अपुढे उद्दाइ ' सभदन्त । किं स्पृष्टः अपद्रवति अस्पृष्टः अपद्रवति ? गौतम ! स्पृष्टः अपद्रवति नो अस्पृष्टः अपद्रवति' इतिच्छाया इत्येवं रूपो वोध्यः ।
चतुर्थांलापक सूचयिमाह - ' ससरीरीनिक्खमइ 'सशरीरी निष्क्रामतिशरीर सहितो निर्गच्छति । तदालापका कारथ - ' से भंते । किं ससरीरी निक्खमह असंरीरी निक्खमइ ? गोयमा ? सियससरीरी निक्खमइ सिय असरीरी निक्खमद्द " छाया - स भदन्त ! किंसशरीरी निष्क्रामति अशरीरी निष्क्रामति ? गौतम स्यात् स शरीरी निष्क्रामति स्यात् अशरीरी निष्क्रामति । इत्येव रूपो विज्ञेयः इति । १ ।
-
तत्थेव भुज्जो भुज्जो पन्चायाइ ? हंता, गोयमा | जाव पव्वायाइ) गौतम ने यहां पर प्रभु से ऐसा पूछा कि हे भदन्त । वायुकाय क्या वायुकाय में ही अनेक लाख बार काल करके बार २ उसी वायुकाय में उत्पन्न होता है तो इसके समाधान में प्रभु गौतम से कहते हैं कि हां, गौतम ! यावत् ऐसा ही होता है ( पुढे उद्दाइ ) इस पाठ द्वारा तृतीय आलापक प्रकट किया गया है इसमें यह कहा गया है कि वायुकाय जीव अपने जाति के अथवा पर जाति के जीवों के साथ टक्कर लगने से अथवा दोनों प्रकार के जीवों के साथ टक्कर लगने से या किसी शस्त्रादिक के द्वारा स्पष्ट होने से मर जाते । इस ओलापक का आकार इस प्रकार ભદ્દન્ત | વાયુકાય જીવેા વાયુકાયમાં જ અનેક લાખ વાર મરીને વાર વાર એજ વાયુકાયમાં શું ઉત્પન્ન થાય છે ? તેના જવાખ આપતા મહાવીર પ્રભુ કહે છે—હા, ગૌતમ ! એવું જ બને છે વાયુકાયા વાયુકાયમાં જ ઉત્પન્ન થાય છે. અનેક લાખ વાર મરીને વારંવાર વાયુકાયમાં જ ઉત્પન્ન થાય છે. હવે ત્રીજો આલાપક श्यापवामां आवे छे-(पुढे उद्दाइ) मा सूत्रपाठ द्वारा त्रीले लायक अट ये छे, તે આલાપકમાં એ ખતાવ્યુ છે કે વાયુકાય જીવ તેની જાતિના અથવા અન્ય જાતિના જીવ સાથે ટક્કર લાગવાથી અથવા સ્વ અને પર બન્ને જાતિના જીવે સાથે ટક્કર લાગવાથી, અથવા શસ્રતિકને સ્પર્શ થવાથી મરી જાય છે. તે स्मायो आासायड नीचे अभा छे - ( से मंत्रे ! किं पुट्ठे उदाइ, अपुढे उदाइ ) ( गोयमा ! पुढे उद्दाइ, तो अपुढेउद्दाइ ) श्रील भासायला लावार्थ उपर साथी