________________
प्रन्द्रिका का शे०६ उ०५ सू०३ लोकान्तिकदेवविमानादिनिरूपणम् ११२३ हंता, गोमा ! अस अदुवा अतक्खुत्तो, णो चेव णं देवित्ताए लोगंतियविमाta | ब्रह्मलोके या वक्तव्यता जीवाभिगमे देवोदेश के विमानानाम्, देवानां च प्रतिपादिता, सा अत्रापि लोकान्तिकदेवेषु नेतन्या ज्ञातव्या । तदवधिमाह - जावईता ' इत्यादि । हे गौतम ! हन्त सत्यम् यावत् असकृत् भूयोभूयः, अथवा अनन्तकृत्वः, अनन्तवारान् ते सर्वे प्राणाः, भूताः जीवाः, सच्चाः पृथिव्यादिकायिकतया उपपन्नपूर्णाः पूर्वम् उत्पन्नाः किन्तु लोकान्तिकविमानेषु देवतया अनन्तकृत्वः अनन्तवारान् ते जीवाः नो चैव नैव खलु उत्पन्नाः इतिभावः । जीवाभिगम वक्तव्यता च किञ्चित्पदश्यते - ' लोयंतियधिमाणा णं संते ! कइवष्णा पण्णत्ता ? गोमा ! वण्णा - लोहिया, हालिद्दा, सुकिल्ला, एवं पभाए निच्चा लोया, गंधेणं इगंधा, एवं फासा, एवं सव्वरयणामया, तेसु देवा समचउरंसा, अल्लमगवण्णा, पम्हलेस्सा | लोयंतियविमाणे णं भंते । सब्वे पाणा, भूया, जीवा, सत्ता देवों में जाननी चाहिये । यह वक्तव्यता कहां तक जाननी चाहिये तो इसके लिये कहा गया है कि (जाद हंता ! असई अदुवा अणतक्खुत्तो, णो चेवणं देवताए लोगंतियविमाणे ) हे गौतम! सत्य है यावत्बार बार अनंतबार वे सब प्राण, भूत, जीव, सत्य पृथिवोकायिक रूप से पहिले उत्पन्न हुए हैं, किन्तु लोकान्तिक विमानों में देवरूप से वे जीव पहिले कभी नहीं उत्पन्न हुए हैं। यहां तक जाननी चाहिये।" यहां पर जीवाभिगम वक्तव्यता थोड़े से रूप में प्रकट की जानी है- (लोगंति य विमाणा णं भंते! कइवपणा पण्णत्ता ? गोयना । तिष्णा-लोहिया, हालिद्दा, सुकिल्ला एवं पभाए निच्चाललेया गंधेणं इट्ठगंधा एवं इहफाला, एवं सव्वरयणामचा, तेसु देवा समचउरंसा, अल्लमहुगवण्णा, पम्हलेस्सा,
"
" ह
ગ્રહણ કરવું જોઈએ, અતાવવાને માટે સૂત્રાર કહે છે કે “ जाव हंता ! असई अदुवा अणतखुतो, णो चैवं ण देवत्ताए लोगंतियविमाणेषु " गौतम 1 सत्य छे, ( यावत् ) ते समस्त आशु, लूत, लव भने सत्य वारवार અથવા અનંત વાર પૃથ્વીકાયકરૂપે પહેલાં ઉત્પન્ન થઇ ચુકયા છે, પરન્તુ લેકાન્તિક વિમાનેમાં દેવરૂપે તે જીવે પહેલાં કદી પણ દૈવરૂપે ઉત્ત્પન્ન થયા
नथी " महीं सुधीनं उथन थडे ४२.
હવે મહી જીવાભિગમસૂત્રની વક્તવ્યતાના સારાંશ પ્રકટ કરવામાં આવે છે " लोगंतिय विमाणार्ण संते ! कइ वण्णा पण्णत्ता ? " गोयगा । तिरण्णालोहिया, हाला, सुकिला एवं पभाए निच्चालोया, गंधे इट्ठगंधा एवं इवफासा, एवं सव्वरयणामया, तेसु देवा समचउरंसा, अल्लमडुगवण्णा, पम्हलेस्सा, लोगं