________________
मैयद्रिका दौ० ० ६ ०५८०३ लोकान्तिकदेव विमानादिनिरूपणम् १११५
4
गोमा ! पुरस्थिमेणं' हे गौतम | पौरस्त्ये- पूर्ववाहाभागे अर्चिर्मालिनामकं विमानं प्रज्ञप्तम् | 'एवं परिवाडीए गोयव्वं जाव' एवंपरिपाठ्या क्रमेणैव अन्यान्यपि अबशिष्टानि षडू विमानानि यथायथं विज्ञेयानि यावत्-वैरोचनादिसुप्रतिष्ठाभविमानपर्यन्तम् । तानि च यथाक्रमं प्रतिपादितान्येव । गौतमः पृच्छति' कहिणं भंते ! रिट्टे विमाणे पण्णत्ते !' हे भदन्त ! कुत्र कस्मिन् प्रदेशे खलु रिष्टं रिष्टाभनामकं : विमानं प्रज्ञप्तम् ? भगवानाह - ' गोयमा ! बहुमज्झदेसभाए ' हे गौतम! रिष्टाभं - विमानं बहुमध्यभागे सर्वाभ्यन्तरभागे प्रज्ञप्तम् । 'एएसु णं असु लोगंतियत्रिमाणेसु 'अट्टविहा लोगंतिया देवा परिवसंति' एतेषु उपरिवर्णितेषु अष्टष्ठ लोकान्तिकविमानेषु अष्टविधाः अष्टप्रकारकाः लोकान्तिकाः देवाः परिवसन्ति । गाथया तानाह-इस गौतम के प्रश्न के समाधान निमित्त प्रभु उनसे कहते हैं कि हे गौतम !' पुरस्थि मे णं' अर्चिमाली नाम का विमान पूर्व दिशा के बाह्यभाग में कहा गया है । ' एवं परिपाडिए णेयव्वं जाव' इसी क्रम से . सुप्रतिष्ठाभ विमान तक छह विमानों के रहने के सबंध में जानना चाहिये । कौन विमान कहां पर है यह पहिले यथाक्रम प्रकट कर ही दिया गया है। अब गौतमस्वामी प्रभु से पूछते हैं कि - ' कहि णं भंते! रिमाणे पणन्ते' हे भदन्त ! रिष्ट अर्थात् रिष्टाभ नाम का विमान किस स्थान पर है ? उत्तर में प्रभु उनसे कहते हैं कि-' गोयमा ! बहुमझसभाए ' हे गौतम! रिष्टाभ नाम का विमान बहुमध्यभाग मेंसब के बीच में हैं । 'एएसु णं अट्ठसु लोगंतिय विमाणेषु अट्ठविहा लोगंतिया देवा परिवसंति ' ऊपर में वर्णित इन आठ लोकान्तिक विमानों में आठ प्रकार के लोकान्तिक देव रहते हैं । इस गाथा द्वारा सूत्रकार
1
,,
(पुरस्थि मेणं) हे गौतम! ते विमान पूर्व हिशाना माह्य आगमां छे शुभ सभवु. ( एवं परिवाडिए णेयव्वं जाव ) भा४ उभ अनुसार વૈરાચનથી સુપ્રતિષ્ઠાભ પર્યન્તના ખાકીના છ વિમાનાનું સ્થાન સમજવું, કચુ વિમાન કયા સ્થાને છે તે આજ પાનામાં ઉપર અનુક્રમે પ્રકટ કરવામાં આવેલ છે.
हवे गौतम स्वाभी महावीर अलुने भेवो अश्न पूछे छे - ( कहि ण ते ! रिठे विमाणे पण्णत्ते ) हे लहन्त ! रिष्ट (रिटाल) नामनु' विभान ज्यांछे ? उत्तर- ( गोयमा ! बहुमज्ज्ञ देखभाए ) हे गौतम! शिष्टाल नाभनु વિમાન તે આઠની વચ્ચેાવચ્ચ છે.
परिवसंति )
(एएस णं असु लोगंतियविमाणेसु अट्टविहा लोतिया देवा ઉપર્યુક્ત આઠ લેાકાન્તિક વિમાનામાં આઠ પ્રકારના લેાકાન્તિક દેવ હે છે નીચેની ગાથામાં ક્ષત્રકારે તે આઠ લેાકાન્તિક દેવાનાં નામ પ્રકટ
કર્યાં છે,