________________
૨૦૨૨
भगवती सूत्रे
कोणे स्तः इत्यर्थः । तथा ' दो उत्तर - दाहिणवाहिराओ कव्हराईओ तंसाओ ' द्वे उत्तर-दक्षिणबाह्ये उत्तर-दक्षिणदिग्भागवहिर्वर्तिन्यौ कृष्णराजीत्र्य त्रयः अस्त्राः अंशाः ययोस्ते त्रिकोणेस्तः इत्यर्थः । तथा 'दो पुरत्थिम- पच्चत्थिमाओ अभितराओ कण्हराईओ चउरंसाओ ' द्वे पौरस्त्य - पश्चिमाभ्यन्तरि के पूर्व-पश्चिम दिग्भागाभ्यन्तरवर्तिन्य कृष्णराजी चतुरस्रे चत्वारः अस्राः अंशाः ययोस्ते चतुष्कोणें स्तः इत्यर्थः । तथा ' दो उत्तर - दाहिणाओ अमितराओ कव्हराईओ चउरंसाओ ' द्वे उत्तर - दक्षिणाभ्यन्तरिके उत्तर-दक्षिणदिग्भागाभ्यन्तरवर्तिन्यौ कृष्णराजी चतुरस्त्रे चत्वारोऽस्राः अंशाः ययोस्ते चतुष्कोणे स्तः इत्यर्थः । उक्तार्थः संग्रहाय गाथामाह4 पुव्वा - चरा छलंसा तसा पुण दाहिणुत्तरा वज्झा |
अभितर चउरंसा, सव्वा वि य कण्णराईओ ' ॥ १ ॥ इति,
पूर्वापरे पूर्व-पश्चिमदिग्भागस्थिते बहिर्वर्तिन्यौ द्वे कृष्णराजी पडत्रे पट्कोणे स्तः, तथा दक्षिणोत्तरे दक्षिणोत्तरदिग्भागस्थिते बाह्ये बहिर्वर्तिन्यौ द्वे कृष्णराजी त्र्यसे जियां हैं वे छह कोणोंवाली हैं। तथा दो उत्तर दाहिण बाहिराओ कण्हराईओ तंसाओ ) उत्तरदिशा और दक्षिणदिशा के बाहर की जो दो कृष्णरजियां हैं, वे तीन अंशों कोनोंवाली हैं। तथा - ( दो पुरत्थिमपचथिमाओ अभितराओ कण्हराईओ चउरंसाओ) पूर्वपश्चिमदिशा की जो भीतर की दो कृष्णराजियां हैं वे चौखूटी हैं- चार कोनोंवाली हैं। (दो उत्तरदाहिणाओ अभितराओ कण्हराईओ चउरंसाओ ) उत्तर दक्षिण दिशाकी जो भीतर की दो कृष्णराजियां हैं वे भी चार कोनोवाली हैं इसी अर्थ को संग्रह करनेवाली यह गाथा है - ( पुव्वा वरा छलंसा इत्यादि । पूर्वापर - पूर्व पश्चिमदिग्भाग बहिर स्थित दो कृष्णराजियाँ छह कोने वाली हैं, तथा दक्षिण उत्तरदिग्भागवहिः स्थित दो कृष्णरा
·
उत्तरदाहिण बाहिराओ कण्हराईओ तसाओ ) उत्तर दिशा भने दृक्षिषु द्विशामां બહારની જે એ કૃષ્ણરાજિઓ છે, તે ત્રણ ખૂણાવાળી ( ત્રિકાણાકારની ) છે. तथा ( दो पुरत्थिम-पच्चत्थिमाओ अभितराओ कण्हराईओ चउर साओ ) पूर्व અને પશ્ચિમ દિશામાં અંદરની જે એ કૃષ્ણરાજિ છે, તે ચાર ખૂણાવાળી (शोरसा४ारनी) छे, (दो उत्तरदाहिणाओ अभितराओ कण्हराई ओ चउर साओ ) अने ઉત્તર-દક્ષિણમાં અંદરની જે એ કૃષ્ણરાજિએ છે, તે પણ ચાર ખૂશાવાળી છે. योग अर्थना संग्रह डरनारी गाथा नीये प्रभा छे' पुव्त्रावर ' इत्याहि આ ગાથાના ભાવાર્થ-પૂર્વાપર-પૂર્વ અને પશ્ચિમ દિગ્માગમાં બહાર આવેલી એ કૃષ્ણરાજિએ છ ખૂણાવાળી છે, દક્ષિણ અને ઉત્તર ભાગમાં