________________
'चन्द्रिका टोकाश६ उ. ५ सू २ कृष्णराजस्वरूपनिरूपणम् - १०८७ खलु भदन्त ! कीदृइयो वर्णेन प्रज्ञप्ताः ? गौतम ! कृष्णाः, यावत् - क्षिप्रमेव व्यतिब्रजेत्, कृष्णराजीनां खलु भदन्त ! कति नामधेयाः प्रज्ञप्ताः ? गौतम ! अष्ट नामधेयाः प्रज्ञप्ताः, तद्यथा - कृष्णराजिरिति वा, मेघराजिरिति वा, मघा इति वा, माघवती इति वा, वातपरिधा इति वा, वातपरिक्षोभा इति वा, देवपरिघा इति वा, देवपरिक्षोभा इति वा । कृष्णराजयः खलु भदन्त ! किं पृथिवीपरिणामाः, इसम ) हे गौतम ! यह अर्थ समर्थ नहीं है । ( कन्हईओ "भंते । केरिसियाओ बन्नेणं पण्णत्ताओ) हे भदन्त | कृष्णराजियों का
कैसा है ? (गोमा ) हे गौतम ! ( कालाओ जाव खिप्पामेव वीईवंजा ) ये कृष्णराजियां काली हैं । यावत् ( तमस्काय की तरह भयंकर होने के कारण इन्हें देव भी बहुत ही शीघ्रता से उल्लंध जाता है। ( कण्हराईणं भंते ! कह नामघेज्जा पण्णत्ता ) हे भदन्त ! कृष्णराजियों के कितने नाम कहे गये हैं । ( गोयमा ) हे गौतम ! ( अट्ठ नामघेज्जा 'पण्णत्ता ) आठ नाम कहे गये हैं । ( तं जहा ) वे ये हैं (कण्हराई, वा, मेहराई इवा, मघा इवा, माघवई इ वा, वायफलिया इ वा, वायपलि tata इवा, देवलिया, इ वा, देवपलिक्खोभा इ वा ) कृष्णराजि १, . मेघुराजि २, मघा ३ माघवती ४, वातपरिघा ५, वातपरिक्षोभा ६, देवपरिघा ७ और देवपरिक्षोभा ८ ( कण्हराई ओणं भते । किं
( णो इण े समट्ठे ) हे गौतम! तेमां शुन्द्र सूर्यना अाश સભવી શકતા નથી.
( कण्हरांईओ ण भते ! केरिसियाओ वन्ने पण्णत्ताओ ? ) हे लहन्त ! કૃષ્ણરાજિઆના વણ કેવા હાય છે ?
( गोयमा ! ) हे गौतम! ( कालाओ जाव કૃષ્ણરાજિઓ કાળી હાય છે. અહીં તમસ્કાયના સમજવું. તે કૃષ્ણરાજિના વણુ તમસ્કાયના પણ ઘણી શીવ્રતાથી તેમને પાર કરીને બહાર ( कण्हराई ण भवे ! कइ नामघेज्जा રાજિએનાં કેટલાં નામ કહ્યાં છે ?
खिप्पामेव वीईवएण्जा ) ते વણુના જેવું જ સમસ્ત વણુન જેવા ભયકર હાવાથી દેવ નીકળી જાય છે. पण्णत्ता १ ) डेलहन्त ! ष्णु.
(गोयमा ! अटू नाम घेज्जा पण्णत्ता- तं जहा ) हे गौतम! तेभना नीचे अभाशे आहे नाभ उह्यां छे - ( कण्हराई वा, मेहराईइ वा, मघाइ वा, माघत्रईइ वा, वायफलिक्खो भाइ वा देवफलियाइ वा, देवपलिक्खोभाइ वा ) (१) ईष्णुरानि, (२) भेधरात्रि; (3) भधा, (४) भाघत्रती, वातपरिधा, (६) वातपरिक्षाला (७) देवयरिधा भने (८) हेवपरिक्षोला.