________________
१०७९
प्रमेrचन्द्रिका टीका श० ६ उ. ५ सू० २ कृष्णराजस्वरूपनिरूपणम्
दाहिणबाहिराओ कण्हराईओ तंसाओ, दो पुरस्थिस-पच्चत्थिमाओ अभितराओ कण्हराईओ चउरंसाओ, दो उत्तरदाहिणाओ अभितराओ कण्हराईओ चउरंसाओ, “पुव्वाऽवरा छलंसा, तं सा पुण दाहिणुत्तरा बज्झा। अभितर चउरंसा सव्वा वि य कण्हराई ओ ॥ १ ॥ कण्हराईओ णं भंते! केवइयाओ आयामेणं केवइयाओ विक्खभेणं, केवइयाओ परिक्खेवेणं पण्णत्ताओ ! गोयमा ! असंखेजाई जोयणसहस्साइं आया मेणं, संखेजाइं जोयणसहस्साई विक्खंभेणं, असंखेज्जाई जोयणसहस्साई परिक्खेवेणं पण्णत्ताओ ! कण्हराईओ णं भंते! केमहालियाओ पण्णत्ताओ ? गोयमा ! अयं णं जंबुद्दीवे दीवे जाव- अद्धमासं वीईवएज्जा, अत्थेगइयं कण्हराई वीइवइज्जा, अत्थेगइयं कण्हराई णो वीइवएज्जा, एमहालियाओ णं गोयमा ! कण्हराईओ पण्णताओ । अत्थिणं भंते! कण्हराईसु गेहा इ वा, गेहावणा इवा ? णो इणट्टे समट्टे। अस्थिणं भंते! कण्हराईसु गामा इ वा ? ०। णो इणट्टे समट्टे अत्थि णं भंते! कण्हराईसु उराला बलाहया संसेयंति, संमुच्छंति, संवासंति ?| हंता, अस्थि । तं भंते! किं देवो पकरेइ, असुरो पकरे, नागो पकरेइ ? । गोयमा ! देवो पकरेइ, णो असुरो, णो नागो पकरेइ । अस्थि णं भंते ! कण्हराईसु वायरे थणियसदे ? जहा उराला तहा । अस्थि णं भंते ! कपहराईसु बायरे आउकाए, बायरे अगणिकाए, बायरे वणस्सइकाए ? णो इण्डे समट्टे, णण्णत्थ विग्गहगइ समावन्नएणं । अस्थि णं भंते! चंदिम-सूरिय- गहगण- नवखन्त- तारारूवा ? | णो इणट्टे समट्टे ।