________________
२०७४
भगतीस तत्र 'तम' इति वा तमस्कायस्य अन्धकाररूपत्वात् ' तमः' इति नाम वर्तते१, 'तमस्कायः' इति वा , तस्य अन्धकारराशिरूपत्वात् 'तमस्कायः' इति नाम२, 'अन्धकारः' इति वा, तस्य तमोरूपत्वात् 'अन्धकारः' इति नाम ३। 'महान्धकार' इति वा, तस्य महातमोरूपन्नात् ' महान्धकारः' इति वा नाम वर्तते ।। 'लोकान्धकारः' इति वा, लोकप ताशस्य अन्यस्य अन्धकारस्य अभावात् 'लोकान्धकारः' इति वा नाम ५ । ए 'लोकतमिनम्' इति वा, लोके गाढान्धकाररूपत्वात् ६। ' देवान्धकारः' इति बा, देवानामपि तमरकाये प्रकाशाभावेन अन्धकाररूपत्वात् ' देवान्धकारः' इति नाम ७ । तथैव 'देवतमिस्त्रम्' इति वा तस्यैव गाढरूपत्वात् ८ । 'देवारण्यम्' इति गा, स्वापेक्षया बलबतां देवानां भयात् पलायमानानां देवानां तादृशारण्यमित्र शरण्यत्वात् 'देवारण्यम् ' इति नाम ९ । नाम तमस्काय है-तमस्कायका स्वयं अंधकाररूप होने के कारण तीसरा नाम अंधकार है। महातम रूप होने से इस का चौथा नान महान्धकार है। लोक के बीच में ऐसा दूसरा और कोई अंधकार नहीं है इस कारण इसका पांचवा नाम लोकान्धकार है। छठवां नाम इसका लोकतमिस्त्र इसी कारण से है। उद्योत के न होने के कारण देवों को भी यह तमस्काय अंधकाररूप भासित होता है इस कारण इसका सातगं नाम देवान्धकार है। इसी तरह से देवतमिस यह इसका आठवां नाम है।' अपने से बलवान देवों के भय से भगते हुए देवों के लिये तथाविध जंगल की तरह यह शरण्यभूत है इस कारण इसका नौवां राम देवार
(१) २ ३५ हावान ४ारणे तभ४ायतुं नाम 'तम'छ. (२) म नी राशि३५ पाथी तनुं भी नाम 'माय' छ. (3) ते પોતે જ અધિકાર રૂપ હોવાથી તેનું નામ “ અંધકાર” પણ છે. (૪) મહા तभ३५ ( 445२ ३५) पाथी ते याथु नाम 'महान ' छे. (५) લોકમાં એ બીજે કંઈ પણ અંધકાર ન હોવાથી તેનું પાંચમું નામ " all-२" छे (६) 4जी उपयुत ४१२0 ४ तेनु छ नाम " als. તમિસ્ત્ર” છે. (૭) ઉદ્યોત (પ્રકાશ) ન હોવાને કારણે દેને પણ આ તમસ્કાય અંધકાર રૂપ લાગે છે, તે કારણે તેનું સાતમું નામ “દેવાન્તકારી (८) शत तनु भाभुं नाम “तिभिख " छे. () पोताना तi વધારે બળવાન દેના ભયથી ભાગતા દેને માટે અંધકારમય જંગલની જેમ તે આશ્રયદાયક બને છે, તેથી તેનું નવમું નામ “દેવારણ્ય ” છે.