________________
अमेयचन्द्रिका टी० २०६९० ५ ० १ तमस्कायस्वरूपनिरूपणम् १०७१ चन्द्रप्रभादीनां सद्भावेऽपि तेषां तत्र तमस्कायपरिणामेन परिणमनात् स्वस्वरूपनाशेन केवलं तत्र सा चन्द्रादिप्रभा कादृषणिका कम् स्वस्वरूपम् दूषयतीति कादषणिका विद्यमानाऽपि सा चन्द्रप्रभा सूर्यप्रभा च अविद्यमाना इव भवति, कादपाणिकाशब्दे 'का' इत्यत्र प्राकृतत्वात् दीर्घो बोध्यः । गौतमः पृच्छति-तमकाए णं भंते । केरिसए वन्नएणं पण्णते?' हे भदन्त ! तमस्कायः खलु वर्णन कीदृशकः प्रज्ञप्तः ? भगवानाह-'गोयमा ! काले कालोभासे, गंभीर-लोमहरिस. जणणे, भीमे, उत्तासणए, परमकिण्डवण्णे पन्नत्ते' हे गौतम ! तमस्कायः कालः कृष्णों वर्णेन, कश्चित्कालोऽपि कुतश्चित् कारणात् नावभासते,, अत आह-कालो. अवश्य है-पर इस प्रभा का वहां तमस्काय के रूप में परिणमन होजाता है इसलिये यह चन्द्रादिप्रभा कादूषणिका-कम्-स्वरूपम्-दूषयति-इति कादूषणिकां-वहाँ रहने पर भी अपने स्वरूप के अस्तित्व को खोये हुए सी रहती है-अर्थात् मौजूद रहने पर भी नहीं जैसी वह वहां रहती है गौतमस्वामी प्रभु से पूछते हैं कि (तमुक्काए णं भंते ! केरिसए वन्नए णं पण्णत्त) हे भदन्त ! तमस्काय वर्ण में कैसा कहा है ? अर्थात् तमस्काय का वर्णकैसा है ? इसके उत्तर में प्रभु उनसे कहते हैं (गोयमा) हे गौतम | (कालेकालोभासे गंभीरलोमहरिसजणणे भीमे उत्तासणए, परम किण्हे, वण्णे पण्णत्ते) तमस्काय वर्ण में काला है कृष्णकान्तिवाला है और वह કરતા સૂત્રકાર કહે છે કે તમરઝાયની બાજૂમાં ચન્દ્ર આદિને સદ્ભાવ હેવા છતાં તેમના પ્રકાશનું ત્યાં સ્વતંત્ર અસ્તિત્વ સંભવી શકતું નથી–એટલે કે તે પ્રકાશ ત્યાં પડે છે ખરે પણ તેનું ત્યાં તમસ્કાય રૂપે પરિણમન થઈ જાય छ. तथा ते यन्द्रमा त्यi uskgs!-मति भ६५ प्रभामा ( कम् स्वरूपम् दूषयति इति कादूषणिका ) त्या २७१। छti तेना भूण २१३५ना मस्तिત્વને ગુમાવી નાખ્યું હોય એવી હાલતમાં ત્યાં રહે છે-કહેવાનું તાત્પર્ય એ છે કે તે ત્યાં મેજૂદ હેવા છતાં તેનું અસ્તિત્વ નહીં જેવું જ જણાય છે.
- गौतम स्वामीना 9A-(तमुकाए ण भते ! केरिसए वन्नएणं पण्णते ?) હે ભદન્ત! તમરકાયને વર્ણ કે કહ્યો છે ? ___ ram Aryan महावीर प्रभु ४ ठे-" गोयमा !" हे गौतम ! (काले, कालोभासे, गंभीरलोमहरिसजणणे भीमे 'उत्तासणए, परमकिण्हे, वणे पण्णत्ते ) तभय न प ण छ, gorysurianो छ, भने ते मेटा