________________
१०६६
भगवती सूत्रे
,
आश्रमा:- तापसजननिवासा इति वा, संराहा:- कृपिवलेर्धान्यरक्षार्थं निर्मितानि दुर्ग भूमिस्थानानि - इति वा, एते किं तमस्काये सन्ति ? इति प्रश्नः । भगवानाह - 'णो इट्टे समट्टे' हे गौतम! नायमर्थः समर्थः तमस्काये ग्रामादिसन्निवेशान्ताः न भवन्ति । गौतमः पृच्छति - 'अस्थि णं भंते! तमुक्काए उराला वलाया संसेयंति, संमुच्छंति, संवासंति ? ' हे भदन्त ! अस्ति संभवति खलु तमस्काये उदाराः महान्तः वलाहकाः- मेघाः संस्विद्यन्ति स्निह्यन्ति-संस्येदजन रुपुद्गलस्नेहसंपत्या आर्द्रा भवन्ति किम् ?, संमूर्च्छन्ति - उछ्रिता भवन्ति परस्परसंयोगेन एकत्रिता भवन्ति, सत्पुद्गलानां मीलनात् तदाकारतथा उत्पद्यन्ते किम् ? संवर्पन्ति दृष्टि कुर्वन्ति किम् ? | भगवानाह - 'हंता, अस्थि ' हे गौतम ! हन्त, सत्यम् अस्ति
जनों के आश्रम स्थान का नाम आश्रम है । किसान लोग जहां पर अपने अनाज आदि की रक्षा के निमित्त जो दुर्गम भूमि स्थान बना लेते हैं उसका नाम संवाह है " ये सब जनस्थान क्या उस तमस्काय में होते हैं ? इसके उत्तर में प्रभु गौतम से कहते हैं कि ( गो इण्डे समट्टे) हे गौतम ! यह अर्थ समर्थ नहीं हैं, अर्थात् उस तमस्काय में ये सब कुछ नहीं है । गौतम पुनः प्रभु से प्रश्न करते हैं कि ( अस्थि णं भंते! तमुक्काए उराला बलाहया संसेयंति, संमुच्छेति संवासंति) हे भदन्त ! उस तमस्काय में क्या बड़े २ मेघ संस्वेद ( पसीना ) जनक पुद्गल स्नेह रूप संपत्ति से गीले होते हैं ? परस्पर के संयोग से क्या वे एकत्रित होते हैं ? अर्थात् मेघ के पुगलों के मिलने से उन पुद्गलों की मेघों के रूप में उत्पत्ति होती है क्या ? वे मेघ क्या उसमें वरसते हैं ? इसके
આશ્રમ કહે છે. ખેડૂતા જ્યાં પેાતાના અનાજ આદિની રક્ષા માટે દુમ ભૂમિસ્થાન મનાવી લે છે એવાં સ્થાનને સવાહ કહે છે. શુ આ ખધાં જનસ્થાના તમસ્યાયમાં હાય છે? એવા ગૌતમના પ્રશ્ન છે.
तेन। उत्तर भायता भहावीर अलु उडे -" जो इट्टे समट्टे ” डे ગૌતમ ! તમકાયમાં ગામ, આકર આદિ કશુ પણ હાતું નથી
गौतम स्वामी भडावीर अलुने सेवा प्रश्न पूछे छे ! ( अस्थिणं भते ! तमुक्काए उराला बलाहया सौंसेयति, समुच्छति संवासति ? ) हे लहन्त ! તે તમસ્કાયમાં શુ... વિશાળ મેઘ સર્વેદ ( પરસેવા ) જનક પુદ્ગલ સ્નેહરૂપ સ'પત્તિથી ભીંજાય છે ખરાં ? પરસ્પરના સંચેાગથી છુ. તેઓ એકત્રિત થાય છે ખરાં ? એટલે કે મેઘના પુદ્ગલા સાથે સચેાગ પામવાથી તે પુદ્ગલેાની મેઘાના રૂપમાં શું ઉત્પત્તિ થાય છે ખરી ? તે મેધ શું તેમાં વરસે છે ખરાં ?