________________
प्रमेयचन्द्रिका टीका शे० ६ ॐ० ५ सू०१ तमस्कायस्वरूपनिरूपणम्
'
गौतमः पुनः पृच्छति - ' तमुक्काएणं भंते । केमहालए पण्णत्ते ? ' हे भदन्त ! तमस्कायः खलु कियन्महालयः कियत्परिमितो विशाल इति प्रश्नः । भगवानाह - 'गोमा । अयं णं जंबुद्दीवे दीवे सच्चदीव-समुद्दाणं सव्त्रन्तराए, जात्र- परिवखेवेणं पण्णत्ते' हे गौतम! अयं खलु जम्बुद्वीपो द्वीपः सर्वद्वीप - समुद्राणां सर्वाभ्यन्तरकः सर्वाभ्यन्तरे वर्त्तमानः मध्यजम्बूद्वीप इत्यर्थः यावत् - परिक्षेपेण परिधिना मज्ञतः, यावत्करणात् -' एगं जोयणसयसहस्सं आयामविवखंभेणं, तिण्गि जोयणससस्साई सोलससहस्साई दोण्णियसत्तावीसे जोयणसए, तिगि कोसे अट्ठावीसं च धणुस तेरस य अंगुलाई अर्द्धगुलं च किंचिविसेसाहियं ' इति संग्राह्यम् । एकं योजनशतसहस्रम् - आयामविष्कम्भेण त्रीणि योजनशतसहस्राणि षोडश सहत्राणि, द्वे सप्तविंशतिः योजनशते, त्रयः क्रोशाः, अष्टाविंशतिश्व धनुःशतम्, त्रयोदश चाङ्गुलानि, अर्धाङ्गुलं च किञ्चिद्विशेपाधिकम्' इतिच्छाया 'देवेनं महिड्डिए, अब गौतम प्रभु से ऐसा पूछते हैं कि - (तमुक्काए णं भंते के महालये पण ) हे भदन्त ! यह तमस्काय कितना बड़ा - विशाल कहा गया है ? इसके उत्तर में प्रभु उनसे कहते हैं कि - ( गोयमा ! अयं णं जंबूद्दीवे दीवे सव्वदीचसमुद्दाणं सव्वभंतराए जाव परिक्खेवेणं पण्णत्ते ) हे गौतम ! समस्त द्वीप और समस्त समुद्रों के बीच में वर्तमान यह जंबूद्वीप नामका द्वीप - मध्य जंबूदीप यावत् परिक्षेप वाला कहा गया है - यहां ( यावत् ) शब्द से - " एवं जोयणसयसहस्सं आयामचिक्खंभेणं, तिणि जोयणसहस्साई सोलससहस्साइं दोण्णि य सत्तावीसे जोयणसयाई तिष्णि कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अर्द्धगुलं च किंचि विसेसाहियं " इस पाठ का संग्रह हुआ है । " देवेणं महिड्डिए जाव -
હવે ગૌતમ સ્વામી મહાવીર પ્રભુને એવા પ્રશ્ન પૂછે છે કે “ तमुक्काए भंते ! के महालये पण्णत्ते ? ) हे लहन्त । तभस्सायने हैटले विशाण उह्यो छे ? उत्तर—“ गोयमा ! " हे गौतम! ( अयं णं जंबूदी दीवे सव्वदीवस मुक्षणं सव्वमतराए जाव परिक्खेवेणं पण्णत्ते ) समस्त द्वीप भने समस्त समुद्रोनी वृभ्थॆ रडेला माजूद्वीप नामनो द्वीप-सध्य शूद्रीय....... यावत् परिक्षेपवाणो ह्यो छे. अहीं " जाव ( यावत् ) पढथी नीयेनो सूत्रपा थडे थयो छे - ( एग' जोयणसयसहस्स' आयामवित्रखंभेणं, तिष्णि जोयणसयसहस्साइ' सोलससहस्साई दोण्णिय सत्तावीसे जोयणसयाई तिण्णि कोसे अट्ठावीस च धणुस तेरस य अ'गुलाई अद्धगुलं च किंचि विसेसाहिय) गोड लाभ योजननी લબાઇ અને પહેાળાઈવાળા અને ૩૧૬૨૨૭ ચેાજન, ૩ કાસ, ૧૨૮ એકસા અઠ્ઠાવીસ ધનુષ અને ૧૩ા અ‘ગુલથી સહેજ અધિક પધિવાળા આ સમસ્ત