________________
प्रमेयचन्द्रिका टीका शं. ६ उ० ५ सू०१ तमहकायस्वरूपनिरूपणम् १०५९ असंखेज्जवित्थडे य' हे गौतम ! तमस्कायः खलु द्विविधः प्रज्ञप्तः, तद्यथासंख्येयविस्तृतश्च, असंख्येयविस्तृतश्च, तत्र आदित आरभ्य ऊर्ध्व संख्येययोजनपर्यन्तं संख्यातयोजनविस्तृतः, ततः संख्येययोजनानन्तरम् ऊवं तस्य विस्तारगामितया प्रतिपादितत्वेन असंख्यातयोजनविस्तृतश्वेत्यर्थः । 'तत्थ गंजे से संखेज्ज वित्थडे ' तत्र त्योमध्ये खलु यः सः संख्येयविस्तृतः तमस्कायः ' से णं संखेज्जाइं जोयणसहस्साई विक्वंभेणं ' स खलु संख्येयानि योजनसहस्राणि विष्कम्भेण विस्तारेण वर्तते, ' असंखेज्जाई जोयणसहस्साई परिक्खेवेणं पण्णत्ते' असंख्येयानि योजनसहस्राणि परिक्षेपेण परिधिना प्रज्ञप्तः, तमस्कायस्य संख्याततमस्काय दो प्रकार का कहा गया है-(तं जहा) वे दो प्रकार उसके ये हैं-(संखेजवित्थडेय, असंखेज्जवित्थडे य) एक संख्यात विस्तारवाला तमस्काय और दूसरा असंख्यात विस्तारवाला तमस्काय आदि से लेकर ऊचे संख्यात योजन तक तमस्काय विस्तृत है वह संख्यात विस्तार वाला तमस्काय है-इसके बाद असंख्यात योजन विस्तारवाला तमस्काय असंख्यात विस्तारवाला तमस्काय है कारण कि ऊपर में तम. स्काय के विस्तार उर्ध्वगामीरूप से कहा गया है। इसी बात को सूत्रकार प्रकट करते हैं-(तत्थ णं जे से संखेजवित्थडे ) इन दोनों तमस्काय में जो तमस्काय संख्यात विस्तत है (लेणं संखेजाइं जोयणसहस्साई विक्खंभेणं) वह विष्कंभ की अपेक्षा तो संख्यात योजन सहस्र तक विस्तृत है (असंखेज्जाइं जोयणसहस्साई परिक्खेवेणं पण्णत्ते) और यना में प्रा२ ४ा छ. " तंजहा " ते मे प्रा। नीय प्रभारी छ
(संखेज्जावित्थडे य, असखेज्जवित्थडे य ) मे तमाय सण्यात વિસ્તારવાળે છે અને બીજા અસંખ્યાત વિસ્તારવાળે તમકાય છે. શરૂઆતથી માંડીને ઉપર સંખ્યાત ચિજ સુધી જે તમસ્કાય વ્યાપેલે છે તેને સંખ્યાત વિસ્તારવાળે તમસ્કાય કહે છે, ત્યારબાદ અસખ્યાત એજનના વિસ્તારમાં વ્યાપેલા નમસ્કાયને અસંખ્યાત વિસ્તારવાળે તમસ્કાય કહે છે, કારણ કે ઉપર તમસ્કાયને વિસ્તાર ઊર્ધ્વગામીરૂપે બતાવે છે. એજ વાત સૂત્રકાર આ સૂત્ર દ્વારા પ્રકટ કરે છે–
(तत्थणं जे से संखेन्जवित्थडे) तमन्ने भयोमाथी २ सयात विस्तारवाणी तमय छ “ से णं संखेज्जाई जोयणसहस्साई विक्खंभेणं " તે વિકભની અપેક્ષ એ સંખ્યાત હજાર એજન પર્યન્ત વ્યાપેલે છે, અને (अस खेज्जाई, जोयणसहस्साई परिक्खेवेणं पण्णत्ते ) मने परिक्ष५ (पश्थि)